SearchBrowseAboutContactDonate
Page Preview
Page 1062
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । १.५० ] विशषगुण पुकर्म । वैशेषिकोक्ने 'बुधयदिषटक रूपा दचतुष्क ने ह. - भाषने । स्वाभाविकद्वत्वञ्च अष्ट शब्दएव चे'त्यु के घ, गुणभेदेषु । विशेषण न० विशिष्यतेऽनेम वि+शिष-लपट् । भेदकधर्मे गुणक्रियादौ - यथा नीलम् उत्पल चलो गौरियादौ गुण क्रियादि: दकधम: । विशेषविधि प. विशेधे विधिः । सामान्य शेषयोमध्ये विशेषगोचरे विधाने यथा ब्राह्मणेभ्यो दधि दीयता शाण्डिलाय तक्रमित्यत्र शाण्डिलास ब्राह्मण विशेषत्वे न तविषये दधिदानापमादेन नकदा नविधिः । विशेषित वि. विशिष-णिच-क्त भेदिते विशेघरण युतीकृते च । विशेषोक्ति स्त्री० अर्शा नारभेदे । विशेष्या त्रि. विशिष्यते मद्यते गुणादिभिरमौ वि+प्रघ गट त् । गुणा दिभिर्भय, व्यवच्छ धे, पदार्थे धर्मणि च । विशोक पु० विगतः शोव : यस्मात् यस्य वा । अशोकसन शोकहिते - वि योगशास्त्रोक्त चित्तत्तिभ दे रही विशोधनी स्त्री० विशुध्यतेऽनया शुध-ल्य ट ङीष् । दीरने __भावे ल्यं ट । शोध ने न० वि+शुध-ल्यु । प्रशोधन कार के नि । विशोधिन् त्रि. वि+शुध-णिच् णिनि । शोधन कार के लि० । नाग दन्त्यां स्त्री० डीप। विश्र(श्रा) णन न० वि+श्रण-णि-ल्युट वा वृद्धिः । दाने । विश्व वि. विश्रनुभ-त । विश्वस्ते 'विश्वं परिचुम्बे प्रति सा । शान्ले , अनुवने, गाढे च । [खास ने च । विथ(श्राम पु० वि+श्रम-घन वा वृद्धिः । विरामे प्रवृत्त व्यापारविश्वम्भ पु० वि+अनुभ-धज । विश्वासे, प्रत्यये, केलि कल हे बधै च । विश्राव पु० वि+-धज । प्रसिद्वौ ख्याती च । विश्रुत-पु. वि+शु-त । विख्या। विशिष्ट वि० वि+लिष-त । वियुतो शिथिले च । विनष पु• वि+श्लिष-धज । वियोगे शैथिल्य च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy