________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०४८
.
विशारगा न० यि+ट-म्बार्थे णिच-ल्य ट् । मारणे । विगारद हु० विशाल ददाति दा-क लख रः । पकुलपक्षे छु दुराला भायां स्त्री० पण्डिते, प्रगनभे, श्रेष्ठे च त्रि। विशाल त्रि. विशालच । विस्तीर्णे, सहति च । मृगभेदे, पभेदें
च पु० । इन्द्रवारुगयाम् माहेन्द्रवारुण्यां नदीभेदे च स्ही
विशाला विरजा तथेति पुराणम् । विशालता स्त्री विशालस्य भावः नल। पार्श्व विस्तारे। [टरचे विशालतलगर्भ पु० विशाल विस्तीर्ण तैल गर्भ फतमध्ये यस्य अशो विशालत्वच पु० विशाला त्वक यस्य । सप्तच्छदे वृक्ष । विशालपत्र पु० विशाल पत्रमस्य । कासालौ, तालशे च । विशालान पु० विगाले अक्षिणी यस्य घचनमा० । महादेवे, गरुडे,
विपणौ च इन्ले, लि. पार्थत्यां नागदन्त्यां च स्त्री. डीघ । विशालो की वि + शालच गौरा डीप । अजमोदायाम् ।। विभिख ए. विशिष्टा विगता वा शिखा यस्य । शरहो, वाणे, तोमरे
च ६० शिखारहिते वि. नालिकायाम् रथ्यायाञ्च स्त्री । विशिष्ट वि. वि+ गिना । युतो विलक्षणे, विशोष युलो च । विशिष्टात न० रामानुजाचतो प्रकृति विशिष्टस्य ब्रह्मणोऽहयत्वे विशा त्रि. वि+श-क। शुनो, जरावस्थापन च । विशोगापर्ण पु० विशीणं पर्णमय । निम्बच्चे। विशुद्ध त्रि० वि+शुध-क्त । दोषरहिते, यिशदे च । विशुद्धि रखी पि-शुध-किन् । शोधने, दोषराहित्य च ! विज लि० विगता टङ्खला पति यस्याः। परिपाटीशून्ये विशेष प. वि+-शिप-नज । प्रमेन्दे, प्रकारे, व्यकी, तिलके, 'अन्य नि
व्यद्रव्यत्तिविशेषः परिकीर्ति । इति व पिकोको पदाधहे, अ
र्थालङ्कारभेदे च । विशेषक पु. म. विशेष यति यि+शिप-णिच् एव ल । ललाटकृते तिलके।
विशेपकर्तरि वि० “लिभियौं विशेषकमि" त्यो एकनाक्यतापचे भोकातये न.
For Private And Personal Use Only