SearchBrowseAboutContactDonate
Page Preview
Page 1060
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०४८ विविध त्रि. विभिन्ना विधा यस्ख | नानाप्रकारे । युक्त देशे । विवीत पु० विशिष्टं वीतं गवादिप्रचारस्थान या । प्रचरतृणवासादिविकृत त्रि. वि+-क) विस्त ते व्याख्याते च ।। विवति स्वो वि+च-तिन् । विस्तारे व्याख्याने च । विवेक पु० कि+विच-वन । याथायेन वस्तुस्वरूपायधारणे, प्रकृति घुरुषयोमैदज्ञाने च । विवोट • वि+वह-तृच जामातरि । विबोक पु० वि+वा-कु तस्य नोकः स्थानम् । 'गर्वाभिमानादिष्टेऽपि वि. ___ब्बोकोऽनादरक्रिये”त्य कलक्षणे स्त्रीणां टङ्गारचेष्टाभेदे । विश प्रवेशे तु पर०सक० अनिट् । विशति अविच्छत् । विश पु• विश-किप । मनुजे, वैशेष च । विशङ्कट वि० वि+शङ्कटच । विशाले । विशद पु• वि+शद-अच। शुधवणे । सहति विमले, व्यक्त च बिग विशय पु० वि+शी नाच । संशये 'विषयो विशय वेति' मीमांसा विशर पु० वि+श-अच । बधे । (हाफरमाली) तृच्छे । विशल्यकृत् पु० विशल्य तत्प्र हास्वेदनानिवृत्ति करोति छ-किप । विशल्या स्त्री० विगत शहं तत्प्रहारवेदना यस्याः ५ब० । अग्निशि खडसे, दन्तीच्छे, गुडूच्याम्, निपुषायां अजमोदायाञ्च । विग नशल्ये लि। विशसन न वि+शम-हिंसने ल्युट । मारणे। खङ्गस्तोत्रम् । विशसन पु० यिशस्यतेऽनेन ल्युट । स्वङ्गे, ‘असिर्विशसनः खग. इति विशस्त वि. वि+म-क्त । नाशिते अतीत च । वा इट् । नाल, मारिते विशाख पु० विशाखानक्षले भवः अण् । कार्तिकेये धन्विनां वित ___ स्त्यन्तरालपादावस्याने, पुनर्नयावां, याचने च । विशाखज पु. विशिष्टा शाखा यस्य तथा सन् जायते जन-क | नारङ्ग विशाखानक्षलजाते वि। विशाखा स्त्री. विशिष्टा शाखा प्रकारो यस्याः । बहुलनक्षत्रालके - विन्धवधि के घोड़शे नचले कठिन के च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy