________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। १.४७
मस्तियामवमवर्णेन जनिते सङ्कीर्णे यणे । [आमलक्याम् । विलोमो स्त्री० विशिष्ट' लोम बेशो यस्याः ५५० अच् गौरा० डीम् । विलोल वि. गि+लल अच । चञ्चले, विशेषम दृष्ण च । विल्ल म० विल-ल किच तस्य नेत्त्वम् । आल वाले । विनमूला स्त्री. विल्लनाल विलमिय वेष्टित भूलमस्था: बाराहीकन्दे । विल्ब पु० विल-वन् किञ्च । श्रीफलहक्ष, नत्फलादौ, परिमाणे च न० 1 विलपेषिका स्त्री पिलवस्य पेषोऽस्त्यस्य छन् । (वेलराठा) पदार्थे शुष्क
विचीत्वायत्र वि (वौ)वध पु० वि+वध-अच या दीर्व: । धान्यतण्ड लादेराहरणे भारे
स्कन्धवहनयोग्ये (वाक) काभेदे च । विवर न० वि+g-अप । छिरे , दोसे च । विवरगा न वि+व-त्य ट । व्याख्याने, तत्कारके पन्धाभेदे च । । विवरनालिका स्त्री. विवरयुक्त मालमस्त्यस्याः उन । वेणी (पांश) विवर्ण वि० विरुडो वर्णोऽस्य । अधमे, नीचे च । .. विवर्त पु० वि+रा घञ । न्ये , समुदाये, अपयत ने वेदाम्लोको का
रणात् विषमसत्ताकतया उत्पद्यमाने कार्यों च । यथा रङ्गात् र
जतम् ब्रह्मणों जगत् । विवश त्रि. विगतो वश वायत्तता यस्ख । अस्वतन्त्र, व्याकुले च विषशा
__ कामवरिति कुमारः कृतरोघे च । विवस्वत् पु० वि+वस किए अस्त्यर्थे मठप मस्य यः । सूर्यो, अर्को
अरणे, देवे च । विवाद पु० विरुडोवादः । 'फणादिदायकलहे इयो बडतरस्य वा ।
विवादो व्याहारचे 'त्य कलक्षणे व्यवहारे, कलहे, च । विवाह पु. वि+बह-घञ् दारपरियहे, तजमके व्यापारे च । विवाहित पु० विवाहो जातोऽस्य तार• इत। जातषिवाहे । विवाह्य वि. वि+वह ण्यत् । विवाहयोग्ये, विशेषेण वाह्य च विविक्त त्रि. वि+विच-क्न । निज ने पवित्र, असयुक्त च । कतरि
क्व । विवे किनि लि• । दुर्भगायां स्त्रियां स्त्री।
For Private And Personal Use Only