________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Eee ]
G
श्रमल न० अम+कलच । अनके । निर्मले, दोषरहिते च वि. लक्ष्मी ,
भूम्यालयां, नाभिनालायां च स्त्री० ।। अमा अय० न मा-बा० का। सहाथै, निकटे च । अमावास्याय
तिथौ, चन्द्रस्य सर्वकलाव्यापकतया स्थितायां सूर्यकिरणासंपर्कार
ददीप्तायां कलायाञ्च स्त्री० ।। अमांस त्रि. नाति मांस यस्य । दुर्बले । मांसहीनो हि दुर्बलः । अमात्य पु० अमा सह वसति व्यक् । मन्त्रिणि । तस्य सहचरत्वात् ।
[ मन कष्टदायके दुःखे । अमानस्य न० मानसे साधु म भवति मानम् यत् न०त० । अमाव(वा)स्या स्त्री० अमा सह वसतश्चन्द्रामै यत्र वस-यत् ण्यदा ___ कृष्ण पक्षशेषतिथौ तद्दिने चन्द्रार्कावेकराशिस्थौ हि भवतः । अमित्र पु० अम-रोगे इत्ल । रिपौ । अमुक्त न० मुच-क्त न० त० । सदा धाये कुरिकाभेदे । मुक्तमिव त्रिका अमुच अन्य० अदम+। परलोके, जन्मान्तरे च । अमूर्त त्रि० भूति+अर्श आदित्वादच न० त० । मूर्ति शून्य वाय्वादौ । अमूला स्त्री० नास्ति मूलं यस्याः टाप् । अग्निशिखावृक्ष । मूलशून्ये त्रि. अमृत न० म-त न०त | मोक्ष, होमावशिष्टद्रव्य, सधायां, जले,
छते,“अन्चत स्यादयाचितमिति” मनन अयाचितलब च । पर
ब्रह्मणि न० । मरणपून्य नि । विभीतके स्त्री० । अमृत जटा पु० अमृता जटा यस्याः । जटामांसीरच्छे । अमृतदोधिति पु० अम्तमिवाप्यायनकरी दीधितिः किरणो यस्य । चन्द्र ।
[पटोले पु० । अमृतफला स्त्री० अमृतमित्र वाटु फल यस्याः । द्राक्षायाम् अमृतयोग पु० ज्योतिषप्रसिद्धायां नक्षत्र विशेषयुक्तायां वारविशेष
युक्तायाञ्च तिथौ । वाचस्पत्ये अमृत शब्द वितिः । अमृतवली स्त्री अमृताय जीबनसाधनाय वल्ली। गुडूच्याम् । अमृतसू पु० अन्त दीधितिरूपमाप्यायन सूते सू+किप । चन्द्र'।
अम्मतान् देवान् सूते । देवमातरि स्त्री० ।
For Private And Personal Use Only