SearchBrowseAboutContactDonate
Page Preview
Page 1058
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । १.४६ ] निष्प्रयोजनस्थितौ च न. । दानार्थं काञ्चन पुरुष भर्ति युतशय्याभेटे स्त्री० । 'अशौचान्तात् हितीयेऽङ्गि शय्या दद्यात् विलक्षणामिति .. स्मृतिः । विलग्न वि. विशेधेस सम्म सहन-क मस नः अस्स गः। संलग्ने । मध्यभागे, कटौ, उदितममादिराशौ च न । 'मोचरे वा विला ग्ने वेति ज्योतिषम् । बिलम्व पु० वि + लवि-धन् । विलम्बने अशीयत्वे प्रतीक्षणीय काले । विलम्बित त्रि. वि+खविन । अशी , मन्द च मध्यन्न त्ये न. विलय पु० वि+ली-अच प्रलये, नाशे च ।। विलला स्त्री यि+लल-अच्च । श्वेतवलायाम्। [गोधाय च । विल(ले)शय पु० विले शेते-शी अच् वा अलुकम• सर्पे, मषिके, विताप पु. वि+लप-घञ् परदेयनोको । विलास पु० वि+लस धञ् । तात्कालिको विशेषस्तु विलासोङ्ग क्रया दिघु' इत्य के स्त्रीणां टारचेष्टाभेदे, चेष्टाविश्वे', दीप्तौ च । । दिलासिनी स्त्री. विलायोऽस्त्वस्य इमि डीम् । नार्थी, वेग्यावाञ्च । भोगवति बि. सर्प, कष्ण, वहौ, मरे, महादेव चन्द्र च पु० । विलौन वि. वि-ली-क्त । प्राप्नद्रवीभावे इतादौ, विरते, नटे च ___विलीनाशेषपातके ति भागवतम् । विलेपन न० विधिपतेऽनेन करणे ल्युट । गावानुलेपनद्रव्ये पिष्ट पृष्ठे वा चन्दनकुछ मादौ । कर्मणि ल्युट जीप् । यवान्का, सुवेशाई स्त्रियान स्त्री०। . विलेप्य पु० वि+लिप-यत् । दबावाम् विलेपनीये वि.। बिलोचन न. वि+लुच-करणे ल्युट । नेबे, भावे ल्युट । दर्शने बिलोडित २० वि+लोड़-न । न । बारोहिते नि । विलोम वि० विगत सोम यत्र अच समा० । विमरीते, अरघट्टके न ___ सर्प, कुकरे वरुणे च पु. । पिलोमजित पु० विलोमा विपरीमा जिहा बस्य । गजे। विलोमवण पु० विलोमजः स्मृ यह कनया व्युत्क्रमजो वर्णः । उत्तर For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy