SearchBrowseAboutContactDonate
Page Preview
Page 1057
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १.४५ ] विरिञ्च पु० वि + रिच-अच् मुम् च । विष्णौ जगत्चष्टरि वेधसि, शिवे. चाइन् । नवार्थे । विरूढ़ लि. विशेषेप रोहति वि+रहन। जाते, अङ्कुरित च । विरूप त्रि विष्टत रूपमस्य । दुरूपयुक्ने, 'निन्दिते च पिप्पलीमूले ___ न० । अतिविषायां दुरालभायाञ्च स्त्री। [विकटनेले नि । विरूपाक्ष पु० विरूमे विकटे अक्षिमी यस घच समा• । महादेवे। विरक पु० वि + रिच धज । मलादेरधोमिःसरणे, अतिरेके च । विरेचन वि+रिच-णिच ल्य ट । मलादेनि:मारो, ज्वरमध्ये विरेचन', निति वैद्यकम् । विरेच यति वि+रिच-णिच-ल्यु । पीलुटो पु० ॥ भेदकमाने त्रि विरोक पु० न० वि + रुच-वज चस्य कः । छिद्रे, सूर्यकिरणे पु० । विरोचन पु० वि+रुच युच । स्र्थ अर्क रक्ष, बलिपितरि प्रहादत नयेऽसुरभेदे, चन्ट्रेच रोचयति रुच शिच- ल्यु | रोहितकचे, श्योभाकवले, तकरले च पु० । रुचिकरे नि । विरोध पु. वि+रुध-धज । बैरे, विरुजतायाम् न्यायोत साध्ये नामा मानाधिकरण्यरूषे हेतुदोघे, यथा यतिमान जलादित्या अन्न रूप हे तोर्वजिना सामानाधिकरण्यं नास्ति । विरोधन न• वि+रुष-ल्युट । नैरे । बिरोधिन् पु० विरुध-गिनि । रिपो, अष्टिसंयत्मरमध्ये "जायते मानुषे कविरोधिनि न-संशयं इत्य तलक्षणे वत्मरभेदे च । विरोधोक्ति स्त्री० अर्था नङ्कारभेदे, परवचनविरोधिवचने च । बिल स्त तो तु०प०सक सेट 1 विज्ञति अवेलीत् । . विल न. विल-क। छिद्र, गुहायाच्च । यिल मुत्पत्तिकारणवे नाल्यख बच । घोट केरतमे, वाजिनो विजयोनय' . इति कुमारः। वेतसे च पु. । . विलच पु० पिन्जन-सच विस्मय युक्त । विलक्षण नि. विशिष्ट लक्षणमस्य । विभिन्ने, विशेषणयुक्त च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy