SearchBrowseAboutContactDonate
Page Preview
Page 1054
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०४२) विभाग पु० यि+भज-भावे बंञ | भागे । कर्मण घञ्। अंगे, ख एड पूर्वस्वामिस्खत्व नाशोत्तर तत्सम्बन्धाधीनजातस्य त्व व्यञ्जकव्यापारभेदे । विभाज्य त्रि. विभक्त मह त वि+भज-अर्थेि ण्यत् । विभागयोग्य , भजनीये धनादौ । . विभाण्डक पु० मुनिभेदे । विभात न fu+भाक्त । प्रभाते । विभाव पु० विभ घज । परिचचे, अलङ्कारोक्त रमस्योद्दीपके पालम्ब . नादौ 'विभावेनादमावे। व्यक्तः सञ्चारिणा तथेति स:३५• I : बिभावना स्त्री. 'प्रसिद्ध कारणाभावात् कार्योत्पत्तिवि भावने' स्य ना. लक्षणे अलङ्कारभेदे । विभावरी स्त्री विमा-कनिप डीप यनोर च । रात्री, हरिद्रायो, कुट्टिन्याम्, अनुरक्तियोषिति, मुखरस्त्वियाम्, मेदीटो च । विभावसु पु० विभायुक्ता वसपोऽस्य । सूर्य, अर्कयक्षे, वनौ, चित्वक हे, * हारभेदे च । विभाषा स्वी• विरुद्धा भाषा वि+भाष ! व्याकरणोत पाचक प्रा- तिफन के 'नवेति विभाघे 'त्य क लक्षणे विकल्प विधाने । विभिन्न त्रि. वि+भिद-क्त । प्रकाशिते, विदलिते, विभक्त च । विमौतक पु० विशेषेण भीत व दूयार्थे कन् । (वयड़ा) वृक्षे । विभौषण पु० विशेषण भीषयते शत्रू न भी णिच सुक् च ल्यु । रावणवातरि राक्ष मे, नल टणे च । प्रदर्शने। विभीषिका स्ली विभो णिच् सुक च धात्वर्थनिर्देशे एबु ल । भयविभु पु० वि+भ डु। सर्व मत मयुक्त , प्रभौ, महादेवे ब्रह्मणि च । विभूति स्त्री वि+भ-तिन् । भस्म नि 'अणिमा लघिमा प्राप्तिः प्राका म्य महमा तथा । ईशित्व च वशित्वञ्च तथा कामाबसायिते त्य ते ऐश्वर्ये च । विभूषा रखी. वि+भूघ अ । शोभायां, भूषणे च | विनम पु० वि+भ्रम-धञ् । स्त्रोणां श्टन राङ्ग चेट भेदे “विश्वमस्व रयाऽकाले मनास्थ नविपर्याय'इन्य के त्वरया भूधास्थानवैपरी त्यच For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy