________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०४१]
विप्रसात् अव्य० विप्रस्थाधीन करोति विप्र + साति । विप्रस्थाधीन
तायाम्। विप्रम्व न० त० । विप्रस्वामिके भने । विप्रिय पु० विरुवं प्रियं प्री-क। अपराधे, अप्रिये च कृतवानसि
विप्रियं न मे' रति कुमारः ब० विगत प्रये त्रि । विप्रष् वी० वि + ग्रुष-क्किम् । विन्दौ, बेदपाठकाले मुखनिर्गत
जलविन्दौ च । विप्रोषित त्रि० वि + अ + वस-त । गतप्रवासे । विप्लव पु० वि + प्ल-अप । परन्टपतिराष्ट्रादितो भये राष्ट्रोपद्रवे च । विप्लाव पु० वि + प्ल धज । अश्वस्य गतिभेदे समन्तात् जननावे च । विप्लु त त्रि. वि + प्लु-न । व्यसनयुक्त, उपद्रुते च 'विन तब्रह्म
चर्यः' इति स्मृतिः । विफल त्रि० विगत फलमस्य । निरर्थ के । केतक्या स्त्री० । विवध पु० विगतो बधो हननं गतिर्यस्मात् । संग्टहीतधान्यतण्डु लादौ
'निरुद्धविबधासार ति माघः पृ० दीर्घः भारे च । विबन्ध पु० विबध्नाति मलम् थि+बन्ध-घञ । रोगभेदे । [चन्द्र च । विध पु० वि+बुध क । पण्डिते, देवे, 'विबुधसख' इति भट्टिः । विभक्त कि० वि+भज-त । पृथक कृते, विभिन्न , कतविभागे च 'अधि
भक्ता विभक्ता वा भपिण्डाः स्थावरे समा, इति स्मृतिः । भावे क ।
विभागे न । विभक्ति स्त्री यि+भज तिन् । विभागे 'संख्यात्वव्याप्य सामान्ये शक्ति
मात् प्रत्ययस्तु यः । मा विभक्तिहिचा मोक्त'त्य क्तलक्षणे प्रत्यय.
भेदे च । विभव पु० वि+भू-अन् । धने, मोक्ष, सर्वमत संयोगरूपे, ऐश्वर्य पष्टि
संयत् सरम ये 'हृष्टा: पुष्टाः जनाः सर्वे विवेऽब्द वरानने !'
इन्यु तो वर्षभदे च । विभा स्त्री. विभा अच् । किरणे, शोभायां, प्रकाशे च | विभाकर पु० विभा प्रकाश करोति क अच। सूर्थे, अच्छे च ।
For Private And Personal Use Only