________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १.४३ ]
'यश्चापसारो विचममण्डनानामि ति कुमारः । विशेषेण, वान्ती,
शोभायां, सन्देह, भ्रमणे च । वित्राज त्रि वि+वाज किप । भूषणादिना दीप्त । विमत त्रि. विभिन-न । विरुद्धमतियुक्त । [लचित्ते । विमनस (क) वि० विक्षिा भनो यस्य या कप् । चिन्तादिना व्याकुल विमह पु० विमृद्यतेऽसौ यि+स्मृद-बञ । (कालकासुन्दिवा) वृक्ष।
चक्रमई के च । भावे घञ । महने । . विमर्शन न० विमृश ल्युट । परामर्श, न्यायोको साध्यव्याप्यतमः
त्व न पक्षनि शये वित" च । वञ् तत्र व पु० । विमर्ष ए० वि+प-धज । विचारे, नाटकाङ्गभेदे च । विमल त्रि. विगतो मलो यस्मात् । स्वच्छ, निर्मले, विगतो मलो यस्था:
५ब०। (चामार कषा) सप्लायाम् जगन्नाथक्षेतस्थ देवोभेदे च स्ती। विमाट ली. विरुवा माता । माटसप ज्याम् । विमाटज पु० विमाउर्जायते जन-ड । सापत्ने भ्वातरि । विमान पु० न• वि+मन घञ् वि+मा ल्युट वा । देवयाने, रथे, सार्व
भौ मम्ट हभेदे च । अश्वे पु० यानमात्रे परिमाणे च न० । विमार्ग • विरुद्धको मार्गः। कुपथे, निन्दिताचारे । विमुख लि. विरुद्धमनसुकूल मुखमस्य । वहिर्मुखे, निवृत्ते च । विमुद्र त्रि० विगता मुद्रा मुकुलीभावो यस्य । विकशिते, मुद्रारहिते च। विम्ब पु० नः। वी+वन-सुमह खो । दर्प पादौ भासमानप्रतिविम्बार
श्रये, कमराज लौ च । सूर्यादिमण्डले च ककलासे पु० । विम्बाया।
फलम् अण् तस्य लप । विम्बिकाफले । [( तेलाकुचा)। विम्बजा स्त्री विम्ब फल जायतेऽस्याः जन-ड़ । विम्बिकाचे विम्बट पु० विम्बमटति अट- अच शकः । सर्षपे । विम्बा (म्बी) स्त्री विम्बमस्त्यस्याः अच या गौ० ङीष । (तेचाकुचा)
__ सताभेटे स्वाथै कन् । तल, सूर्या दमण्ड ले च । वियत न० वि+यम किप भलोपे तुक् । आकाशे। वियहङ्गा स्त्री. वियत्स्था गङ्गा । स्वर्गङ्गायां मन्दाकिन्याम् ।
For Private And Personal Use Only