________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०४०]
विपुलास्त्रत्र स्त्री० विपुलं रसौं सवति अण । घतकुमारी थे । विप्र पु० वप-रन् ४० अत इत्त्वम् वि + प्रा-क या । ब्राह्मणे । विप्रकार पु० वि+म+क-घज । अपकारे, तिरस्कारे । विप्रकाष्ठ न. विशेषेण प्राति प्रा-क यिन कार्ड यस्य । हूल छ । विप्रकाष पु० वि+प्र + कृष घज । दूरत्वे । विप्रकत त्रि. वि+प्र+क-त । उपते, तिरस्कृते च 'तस्मिन् विप्र
कताः काले' इति कुमारः । विप्रकष्ट लि० वि + प्र +- कृष-क्ल । दूरस्थे । खार्थे कन् सलेवार्थे । विप्रचित्ति पु० वि + प्र+चित-क्तिच । दानवभेदे । विप्रतिपत्ति स्त्री. वि + ति + पर-क्तिन् । विरोधे, 'परस्पर मनु
ष्याणां स्वार्थे विप्रतिपत्तिविति' स्मृतिः संशये, विकारे च | विप्रतिपन त्रि. वि +- प्रति + पदति । सन्दे ह युक्त कविरोधे च । विप्रति(ती)सार पु० वि + प्रति + तू घज् वा दीर्घः । अनुतापे,
__ अनुशये, रोषे च । विप्रयुक्त वि० विप्र + युज-क्क । वियुक्त , विरहिते च । विप्रयोग पु० वि++ युज-घञ् । विमलम्म, विरोधे विसंवादे
वियोगे च । विप्रलब्ध त्रि० वि + प्र + लभ-त । वञ्चिते, 'प्रियः कृत्वा तु सङ्केत
यस्या नायाति सविधिम् विपलब्धे ति मा जये' त्यु क्ललक्षणे नायि
काभेदे स्त्री० । विप्रलम्भ पु० वि + प्र + लभ-घञ मम् च । विसंवादे, वञ्चने, विरहे
च 'युक्ता युक्तायो यो युतयोथिवा मिथः अभीष्टालिङ्गानादी. नामनवाप्तौ प्रहृष्यते । स विप्रलम्भो विज्ञ य' इत्य को दङ्गारा
वस्था दे। विप्रलाय पु० वि + + लप-धज । विरोधोक्तौ परस्परविरुङ्गार्थ ककथने विप्रलोभिन् पु० विप्रलोभयति लुभ + पिच-णिनि । किरातच, प्रशोकबजे ।
[ज्ञायां स्त्रियाम् । विप्रशिका स्त्री. विशेषेण पन्नो यस्याः ५ ब• कम् अत इत्त्वम् । दैव
For Private And Personal Use Only