SearchBrowseAboutContactDonate
Page Preview
Page 1051
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir { १.३८ ] विन्यास पु. विनि+अस धञ्। स्थापने, र चने, तन्त्रोक मन्त्रायु वारण पूर्वक हृदयादिघु अङ्गुल्यादीनामर्पणे च । विप क्षेपे चु० उभ०सक० सेट । वेपयति-ते अवी विपत् त । विपक्तिम त्रि. विपाकेन नितः । वि+पच क मपञ्च । विपाकाधीन. जाते ‘विपनिमज्ञान गतिरिनि' मट्टिः। विपक्ष त्रि विरुद्धः पक्षो यस्य । शत्रौ, प्रतकूमपक्षावलम्बिनि च । विरुद्धः पक्षः कुग०म० । प्रतिकूले पक्षे । [अत इत्वम् । तत्रैव । विपञ्ची स्त्री विन-पचि-अच् गौरा० डी। वीणायाम् स्वार्थे कनु विपणा पु० वि+पण घञर्थे कविये । विपगिा घु. स्त्री. वि+पण इन हीत्व रक्षे वा डीप । पण्यायिक यशाला ___ याम् (हाटचाला) हट्ट च । विपत्ति स्त्रो० वि+पद-तिन् । श्रापदि, नाथे, यातनायाञ्च । विपथ पु० विरुद्धः पन्थाः अच समा० । निन्दितमार्गे । विपद(दा) रखी. वि+पद-सम्प० किप वा टाप । विपत्तौ । विपन्न वि० वि+पद क । विपद्युमो, नष्ट च । सर्प पु० | . विपरीत नि० वि+परि+इण् का | प्रतिकूछ । विपर्णक पु० विगतानि पर्णान्यस्य कप् । पलाशवजे । विपर्यय पु० f+परि+इण-अच । व्यतिक मे। विपर्यस्त त्रि. वि+परि + अस-क्कत । व्यतिकान्ते परावृत्ते च । . विपर्यास पु० वि+परि+अस- घम् । वैपरी ये, व्यतिक मे उत्क्षेमे च । बिपल पु० विभागः पलस्य । पल्लषधिभागे कालभेदे । विपश्चित पु० विपक्ष चेतति वि++चित-किप पृ० । विपाक पु० वि + पच-भावे घञ् । पाके, खेदे च । कर्मणि वञ । - कर्मफलपरिणामे जात्यायु गरूपे पदार्थे । विपाश(शा) स्वी० विगतः पाशो यस्याः । खनामख्याते नदीभेदे । विपिन न० यप इनन् प० । बने । विपुल लि० वि + पुज-विस्तारे क । विस्तीर्णे, अगाक्षे, मेरुपश्चिमस्थे भूधरे, रो, हिमाचले च । श्राच्छिन्दोभेदे स्त्री० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy