SearchBrowseAboutContactDonate
Page Preview
Page 1050
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३८] विनिमय पु० वि+नि+मि यच् । परिवर्तें तुल्यद्रव्यदानेन द्रव्यान्तर महणे, बन्धके च । विनियोग पु० वि+नि+युज षञ् । क्रियासु प्रवर्त्तने 'अनेनेदन्तु कर्त्तव्य' विनियोगः प्रकीर्त्तित' इत्युक्त कानुष्ठानकुमविधाने च 'वा छन्दव देवत्यं विनियोगस्तथैव चे 'ति स्मृतिः । विनीत वि० वि+नोक्त | विनययुक्त, कृत- दण्ड, चिप्त, अपनीते, निम्टते च । सुशिक्षिताव, दमनदृच्ते च पु० । विनोय पु० वि + नी क्यप् । कलुके, पाये च । विनेट त्रिवि+नी-टच । शिक्षके । न्नृपे पु० । face of+ नी यत् । शिक्षणीये, माप्य च । विनो'त स्त्री' कालङ्कारोक्त अर्थालङ्कारभेदे | विन्दु पु० विद- उ नि० । जलकणे बिनोद पु० त्रि+डद-वञ् । कौतूहले, कोड़ायां, खण्डने च । कोर्मध्ये, रेखागणितोक्न विभागानर्हे चिह्नभेदे, अनुखारे च ! ज्ञातरि, दातरि, वेदितव्यं चि विन्दु जाल न० ६तः । हस्तिगुण्डावस्थिते विन्दुसङ चिनभेदे स्वार्थे कन् । / विन्दुपत्त्र पु० विन्दवः पत्त्रे यस्य । भूर्जपत्रे । विन्दुसरन् न० विन्दुभिः कृतः सरः । सरोयरभेदे | विन्धपत्री स्त्री० विध-क पृ० मुम् च । विन्वं पत्त्रमण्याः ङीप् । (वेलशुट) चुपभेदे | [लीवृत्त च (भोयाड़) जी० विन्ध्य पु० विव-यत् पृ० सम् च । पर्व्वतभेदे, व्याधे च । एलायां लवविन्ध्यवासिनी स्त्री० विन्ध्येोऽच वर्षात वसणिनि ङीप | यशोदा गर्भातायां दुर्गायाम् । विन्ध्याचल पु० कर्म० । विन्ध्यपव्वते । 1 विन्ध्याटवी स्त्री० विन्व्यस्था काथ्वी । विन्ध्यपर्वतस्ये वनभेदे । विन लि० विद-त । विचारिते, प्राप्ते, ज्ञाते स्थिते च । विन्याका वि+नि+अ-ब । ( छातियान) एच्चे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy