SearchBrowseAboutContactDonate
Page Preview
Page 1049
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०३७] विधुर लि० कित. धर्यस्य अन समा० । विलिष्ट, विकले च पिंगता ध: । वैकल्ये, विलेले च न । विधुवन न• वि+धु-ल्युट । कम्पने | [स्मतिः । विधूत नि• वि+5 क । कम्मिते त्यक्ते च । 'विधूतपाणात स्थान्ती'ति विधेय लि विधा-यत् । विधात योग्य , वचनस्थ ायत्ते विधिना बोधिते च । विध्वंस पु० वि+धन्स-घञ् । नाशे । विनत त्रि० वि+नम-त । प्रणते, भुग्ने, शिक्षिते च | गरुडमातरि ___कश्यपपत्नीभेदे, पिठकीभेदे च स्त्री । विनतासून पुन' । अरुणे, गरुड़े च । विननात्मजादयोऽप्युभयत्र । विनद पु० विशेषेण नदति नद अच । (छातियान) वृक्ष । विनम्रक न• विशेषेण नम्नमिव दूयार्थे कन् । तगरपुष्ये । विनय पु० वि+नी-अच् । शिक्षायां, प्रणामे, अनुनये च । वि+नी कर्तरि अच । विनय युक्त, जने, निम्ते, क्षिप्त, जितेन्द्रिये च । विनयग्राहिन् लि• विनय शिक्षा ग्टह्णाति ग्रह-णिनि । वचन स्थिते ___यायते । विनयस्थ त्रि. विनये तिष्ठति स्था-क । वचनग्राहिणि आयते । विनगन न० विनश- ल्युट । यिनाशे, कुरुक्षेत्रस्य तीर्थ भेदे । विना अव्य वि+ना | वजने, अन्तरेणे त्यर्थे । पिनाकत त्रि. विनेति सतम् विना क क । त्यक्त, रहिते च | विनायक पु० वि+नी-एलु ल । गणेशे, गरुड़े, विन्ने , गुरौ च विनययुक्त त्रि। विनाश पु० वि+नश-घञ् । ध्वसे, अदर्शने च । विनाशोन्म ख लि° विनाशाय उन्मुख उद्यतः | नष्टप्राये । वि(वी)नाह पु० वि+नह-धन या उपसर्ग दोघः । कूप मुख पिधाने । विनिद्र त्रि० विगता निद्रा यस्य । प्रकाशिते, निद्राही ने च । विनिपात पु० मिनिपतधज । निपाते देवादिकते व्यसने, अपमाने च For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy