SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८ ] अन्न गतौ भ्वादि०पर सक० सेट् । अनति । आम्रीत् । ध्यानम् । अनि स्वी० अभ्नति मलं यस्मात् । अच-गतौ अपादाने इन् । नौकाम . लघर्षणार्थं काष्ठरचिते कुद्दाले । वा डीप अधीत्यप्यत्र । [त्रि। अष पु०मेघ-चलने घज न०त। न्याय्य ,उचिते च । चलनशून्ये अम रोगे चुरा०उभय०अक०सेट पीड़ने सक० अामयति ते आमिमत् त । अम गतौ,भोजने,अक०सक शब्दच भ्वादि०५० सेट् । अमति आमीत् अम पु०अम-धज अधिः । रोगे | अपकफलादौ वि। अमङ्गल पु० नास्ति मङ्गल प्रयोजनं यतः । एरण्डवृक्षे । ब० । कुशलपून्य' लि० । नत | मङ्गल मित्र । अमात्र न०अमत्यनमत्र अम-भोजने आधारे अनन् । भोजनपाते। अमर पु० म-पचाद्य व न० त० । देवे, अशाब्दिकमध्य अमरसिं - हनामके शाब्दिके, न हीयक्षे, स हि छिनोऽपि पुन:पुनः प्ररो. हति, सहसा न मियते । पारदे, तस्यापि वन्यादौ बहुतापनेऽपि न ध्वसः । अस्थिसमुच्चये च स हि बड़काल भमौ स्थितोऽपि न जीर्य ति । ६५० मरणम्पून्ये वि० । अमरविज पु० अमरपूजकः विजः शाक० त० । देवले (पूजारीति) ख्याते विप्र। [जुगन्धायां स्त्री० काशटण पु०॥ अमरपुष्पक. पु० अमरमविशीर्ण पुष्पं यस्य कम् । कल्पक्ष, अमरा स्त्री० म-पचाद्यच् न०त । दूर्वायां, गुडूच्यां, स्थूणायां, जरायौ, वटचे। एतकुमाया छ । अर्थ आदित्वादचि | देवन गमिमरावत्या स्त्री० । अमराद्रि पु० अमराणामद्रिः ६त० । सुमेरुपर्वते । अमरालय पु० ६ न० । अमराणामालयः । खर्गे । [नगाम् । अमरावती स्त्री. अमरा विद्यन्तेऽस्यां मनुप् म यः दीर्घः । इन्द्रअमर्त्य पु० तिमर्हति यत् मार्थः न० त० | मरणम्यून्ये देवे । अमर्त्य भुवन न० अमानां देवानां भुवनम् । स्वर्ग । अमर्ष पु० झप-चान्नौ घञविरोधे न० त० । चामाविरुद्ध कोप । अमर्षण त्रि. मृघ-ल्य न००० । क्रोधने, असहने च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy