SearchBrowseAboutContactDonate
Page Preview
Page 1048
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०३६ ] • विद्वेषण न० वि+विष-णि च-ल्युट । तन्त्रोक्त अभिचारकर्म भेदे येन शत्रू णां परसरविद्वेषो भवति तस्मिन् व्यापारे । वि+द्दिष ल्युट । विहे घे । विध विधाने, तुपर०सकमेव । विधति अवेधीत् । विध पु० स्त्री० विध-क अङ्वा । विमाने, गजभच्याने, प्रकारे, वेधे, ___ वृद्धौ च । वेतने, कर्माणि च स्त्री । विधवा स्त्री० विगतो धयो यस्याः । मतपतिकायां स्त्रियाम् । विधाट पु० वि+धा- टच । प्रजापतौ, ब्रह्मणि, कामदेवे, मदिरायां, भगुमुनिपुत्रभेदे । विधान कर्तरि नि । स्त्रियां डीप सा च पिप्पल्याञ्च । विधान न० वि+धा-ल्युट । करणे, विधी, गजभच्याने च । विधानज्ञ पु० विधानं जानाति ज्ञा-क 1 पण्डिते । विधिज्ञ त्रि। विधायक वि. वि+धा-एव ल । विधामकत्तरि । विधि पु. वि+धा-कि । जगत्सरि ब्रह्मणि, भाग्ये, कमे, “चि कोर्षा अतिसाध्यत्त्व हेतुधीविषयो विधिरि'त्यु के प्रवर्त्तनारूमे नियोगे, सज्जन के वाक्ये, विष्णौ, कम्मणि, गजभच्याने, वैद्य, अप्राप्तप्रापकरूपे वाक्यभेदे, संज्ञा च परिभाषा च विधिनियम एव च 'अतिदेशोऽधिकारचेति व्याकरणोक्ने सूत्रभेदे । विधिन लि. विधि कम जानाति ज्ञा-क | विधानकमा । . विधिमा स्त्री. विधातुमिच्छा वि+धा-सन् अ । विधानेच्छायाम् । विधिदेशक पु० विधि विधान दिशति दिश+ल्यट । विधिदर्शिनि सदस्य, गुरौ च । विधिवत् अव्य. विधिमहति यिधि+वति । विध्यनुमारे । विधु पु० व्यध-कु । चन्द्र, कर्पूरे, विष्णौ, ब्रह्मणि, शङ्करे, पायौ च । विधुत लि• वि+-क्क । कम्पिते, त्यक्ते च । विधु नन न० वि+धु-णिच- नुक् च । चालने ।। विधुन्तुद पु० विधु तददि खद-खश कुम्च् । राहौ। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy