________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१०३५ ।
विद्याच न(ण) त्रि. विद्यया ख्याते चन(ण)विद्यया विसपाते । विद्याचुञ्चु मु• विद्यया विख्यातः चुञ्च । विद्यया ख्याते । विद्यादल पु. विद्यायै ज्ञानाय दल्यतेऽसौ । भूर्जपक्षे । विद्यादान न० ६त० । अध्यापने, पुस्तकदाने च । विद्याधन न० विद्यया लब्ध' धनम् । विद्याया लब्धे 'उपन्यते तु
यल्लब्ध विद्यया पण पूर्ध्व कम् । विद्या वनन्तु तद्विद्यादि नि "शिष्यादावि ज्यतः प्राप्त मन्दिग्धप्रश्ननिर्णयात्, अज्ञानसंशयोच्छ दालब्ध माध्ययनात्तु यत् । विद्याधनन्तु तत् प्राहुरिति 'शिल्पिष्वपि हि धर्मोऽयमित्यु क्रम्य पर निरस्य वादेन विदाया इतपूर्व कम् । वि
‘द्याधनं तु तयादित्य क्त धने । विद्याधर पु० विद्या मन्त्र. दक धरति अच् । देवयोनिभे दे विद्य त स्त्री विद्यातते वि+दात-किप । तडिति, सन्ध्यायाञ्च विद्य प्रिय न० ६त । विदाकर्ष के काख, धातौ । विद्य न्माला स्त्री० अष्टाक्षरपादक छन्दोमे दे । विद्रधि प• वेत्त्यनेन विद् हृदय रुणद्धि रुव-कि पृ। हृदयरोग दें विद्रधिनाशन पु० विद्रधि नाशयति नश णिच ल्यु । शोभाञ्जने विद्र(दा)व पु०+द्र - अपघा वा । पलायने, क्षरणे, युद्धे च विट्ठत त्रि. वि+द्र-त । प्राप्त दवे, पलायिते च । जिद्रुम पु० विशिष्टो द्रुमः | प्रबालरत्न क्षे विशिष्टो द्रुमो यतः किसलये विद्रुमलता स्त्री० यि द्रमस्य लतेव । मलोनामगन्धद्रव्ये खार्थे कन्
तत्य । विहल्क ल्प त्रि. ईघदसमाप्रो विहान् विहस्+कल्पप । ईप्रदूने विदुषि । विहत्तम पु० अतिशयेन यिहान् विहस्तमम् । अतिपण्डिते तरप बिहत्तरोऽप्यन ।
[ देश्य । तत्र व । विद्दद्देशीय त्रि. ईदसमाप्नो विद्वान् विहस+देशीयर् । विद्वत्कलो । विदस लि. विद-कसु । प्राजे, पण्डिते, आत्मज्ञानयुक्त च । विदिष पु० विशे घेण द्वेष्टि विष-किप ! शती कविदिषोऽप्यन। विष पु० यि+विष-वज । वैरिभावे शत्रु तायाम् ।
For Private And Personal Use Only