SearchBrowseAboutContactDonate
Page Preview
Page 1046
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१०३४] उपगमे, ज्ञाने च । तदस्यास्ति अच्च । ज्ञातरि । विदितः समाय याविति भारविः । विदिश् स्त्री० विगता दिशम् । दिशोमध्ये (कोण) । विदु पु . विद कु । हस्तिकुम्भमध्यभागे । विदुर वि. विद कुरच । मागरे, धीरे, ज्ञानरि च । कौरवाणां म___ त्रिणि दासीगर्भजाते अम्र्भावतारभेदे च पु.। विदुल प • बिद कुलुच । बेतसे, जलवेतसे, गन्धतृणे च । विदूर न० विशिष्टं दूरम् । अतिदूरे तत्त्रस्थे पदार्थे लि• 'बिदूरे के यूरे, कुरु, इति साहि०३पर । वैदूर्य मणिसम्भवस्थाने पु . वि. दूरभूमिर्नवमेघशब्दा' दिति कुमारः । विदूरज न० विदूर देशभेदे जायते जन-ड । वैदूर्य मणौ । विदूरथ पु.। सूर्य वंश्ये नृपभेदे । विदराद्रि पु० विदूरे देशेऽद्रिः पर्चतः । पर्वतभेदे । यत्र वैदूर्य__ मणिरुत्पद्यते । परनिन्दके लि। विदूषक पु. विदूषयति वि+दूध-णि च - एषु ल । टङ्काररसस हायभेदे । विदेश प . विभिन्नो देशः । देशान्तरे, 'भृत्याभावे भवति मरणं सज्जा ___ मानां विदेशे' इत्य गटः । विदेह पु० विगतो देहः देहसम्बन्धो यस्य | जनकाख्ये पे, तद्दन्ये - ‘च कैवल्य सुक्तियुते, देहसम्बन्ध शून्ये च वि. मिथिलायां स्त्री । विदेह कैवल्य न० कर्म० । 'न तस्य प्राया हा त्क्रामन्ति इहैव समव वलीयन्ते, इत्याधुक्त जीवन्मुक्तस्य देह पातनान्तरं निर्वाणमोचो। विध त्रि. व्यव-न । छिद्रिते, क्षिप्त, दुर्गे, बाधिते ताड़िते च । विडकर्ण पु • विचः कर्ण इव पचमस्य । (आक नादि) पाठायाम् स्त्री त्वमपि तत्र व डीप । विद्यमान पु. विद-शामच । वर्तमानकाले, तइत्तौ पदार्थे त्रिः । विद्या स्त्री० विद-क्यप । जाने । तस्वसाक्षात्कार 'विद्यया मृतमश्नुते' इति श्रुतिः । दुईयां, गणकारिकाच,तन्त्वोक्त देवीमन्त्र छ । 'तम्म विद्या न सिध्यतीति श्यामानवः । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy