________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१०३३ ]
विद सुखाद्यनुभवे याख्याने, वादे च सक वासे अक० चु० उभ मेट ।
वेदयति ते अत्रीविदत् त । विद लाभे तु उभ०सक अनिट । बिन्दति ते । अविदत् अवित्त। . विद मीमांसे रुधा० श्रामक अनिट् । विन्न अवित्त । विद भावे, दिवा० प्रा० अक० कनिट । विद्यते अवित्त । विद जाने अदा० पर० सक० सेट् । वेत्ति-वेद । अवेदीत् । विदग्ध लि. वि+दहक्क । नागरे, निपुणे, पण्डिते च । नायिका
- भेदे ती । विशेषेण दग्ध वि०॥ विद् पु० विद किम् । पण्डिते, बुधग्रहे च । विद पु० विद-क | पण्डिते, बुधग्रहे च । विदथ पु • विद कथच । योगिनि, कतिनि च । विदर न० वि+ह-अप । (फणिमनसा) दृच्च विदलीकरणे पु.। विदर्भ पुस्त्री० विगताः दर्भाः कु गायतः । कुण्डिननमरे (नागप र) विदल न० विशेषेण दल्यते दल-धबर्षे क | विधाभूते दाडिम करके,
बंशादिपात्रे च । कलायादौ, रक्तकाञ्चने पिष्टके व पु. विति
(तेश्रोड़ि) स्त्री० ] दल-शून्य त्रि। विदा स्त्री० विद-अजुः । ज्ञाने बद्धौ च । विदार पु. वि+ह-घज । विदारणे जलोच्छासे च । विदारक पु: वि+ण्वु ल । जलमध्यस्थतरुशिलादौ बिदारण कर्तरि ___.. वि. शुष्कनदादेजलधारणयोग्य गत्ते न । विदारण न० वि+ह-णिच् ल्युट । भेदने, मारणे, विडम्ब च | युद्ध
प. स्त्री० । कर्णिकारहच प..। विदारी स्त्री० । विदारोऽस्त्यस्याः अच् गौ• डोष । शालपणाम्।
(शालपान) भनिसवार च । [पणम् (शालपान)। विदारीगन्धा तो विदामः अभियाण्ड स्खे व गन्धो यथाः । शालविदाहिन् ज० वि+द इ-रिण। दाहजनकद्रव्ये । विदित त्रि. विद का । नारे, पाधि ने च । भाये । विख्याती
For Private And Personal Use Only