SearchBrowseAboutContactDonate
Page Preview
Page 1044
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [ १०३२ ] विडीन न० वि + डी-क्त । पचिणां गतिभेदे । I www.kobatirth.org 0 विडुल प· बिड-कुलन् । वेतसदृर्त्तृ । इन्द्रे | • - वि (डी) डौ जस् पु० विष किप् विट् व्यापकमोजो यस्य पृ० वा चौत् । विड्गन्ध्र न० विष दूव गन्धोऽस्य । विड्लवणे । विलवण न० विडिय दुर्गन्ध' लवणम् । स्वनामख्याते लवणभेदे । विड्वराह पु० विट प्रियो वराहः शाक• 1 ग्राम्यम्पूकरे 'लसुनं विड्वराहचे 'ति मनुः । तौ । वितंस · वि+तन्स- अच् । पचिणां चन्वनसाधने रज्जु प वितण्डा खो-तड- । स्वपचाव्यवस्थापन परपचमात्र निरा करणे कथाभेदे, कलम्बीशाके च । वितय त्रिवि+तन कथन् । मिथ्याभूते पदार्थे, खार्थे यत् । तत्रैव वितदुखी. वि+तम रु टुङ् च । पञ्चावदेशस्य नदीभेदे | वितरण न० वि+न ल्युट् । दाने । ܢ ܬ Acharya Shri Kailassagarsuri Gyanmandir वितर्क • वितर्क वञ् । सन्दे हे, ऊहे च । वितर्हि स्वी० त्र+द-इन् या ङीप् । वेदिकायाम् । पृ० | वितर्द्धि रम्यत्र स्त्री० या ङी । वितल न विशेषेण तलम् । पातालभेदे | वितविस्त पुत्री वि+तस- क्तिन् । इाट्शाङ्गुलपरिमाणे विस्तृत सकमिष्ठाध्यान्नपरिमाणे । वितान न० वि+लन घञ् । छत्तिसे रे, छात्रसरे, वितानमूलक न० वितानं विस्तीर्ण मूलमस्य कप् । वितुन नवि-त । सुनिसके संज्ञायां कन् । यज्ञ, विस्तारेच ! उशीरे [चन्द्रातमे पु०न० 1 वित्त त्यागे अद०चु०उभ० स• सेट् । वित्तयति ते व्यविवित्तत् त वित्त न० वित्त्यते व्यज्यते वित्त घञ । धने । विद क्त । ख्याते, विचार I - रिते, ज्ञाते, लख च लि० । " वित्त खो० विद- क्तिन् । जावे, लाभे, विश्वारे च । For Private And Personal Use Only वित्तेश पु०६० | कुबेरे । वि याचने वा० च्या डिक सेट चङि न हुखः । वेथते श्रष्ट う
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy