________________
Shri Mahavir Jain Aradhana Kendra
[ १०३२ ]
विडीन न० वि + डी-क्त । पचिणां गतिभेदे ।
I
www.kobatirth.org
0
विडुल प· बिड-कुलन् । वेतसदृर्त्तृ ।
इन्द्रे |
•
-
वि (डी) डौ जस् पु० विष किप् विट् व्यापकमोजो यस्य पृ० वा चौत् । विड्गन्ध्र न० विष दूव गन्धोऽस्य । विड्लवणे ।
विलवण न० विडिय दुर्गन्ध' लवणम् । स्वनामख्याते लवणभेदे । विड्वराह पु० विट प्रियो वराहः शाक• 1 ग्राम्यम्पूकरे 'लसुनं विड्वराहचे 'ति मनुः ।
तौ ।
वितंस · वि+तन्स- अच् । पचिणां चन्वनसाधने रज्जु प वितण्डा खो-तड- । स्वपचाव्यवस्थापन परपचमात्र निरा
करणे कथाभेदे, कलम्बीशाके च ।
वितय त्रिवि+तन कथन् । मिथ्याभूते पदार्थे, खार्थे यत् । तत्रैव वितदुखी. वि+तम रु टुङ् च । पञ्चावदेशस्य नदीभेदे |
वितरण न० वि+न ल्युट् । दाने ।
ܢ
ܬ
Acharya Shri Kailassagarsuri Gyanmandir
वितर्क • वितर्क वञ् । सन्दे हे, ऊहे च ।
वितर्हि स्वी० त्र+द-इन् या ङीप् । वेदिकायाम् । पृ० | वितर्द्धि
रम्यत्र स्त्री० या ङी ।
वितल न विशेषेण तलम् । पातालभेदे |
वितविस्त पुत्री वि+तस- क्तिन् । इाट्शाङ्गुलपरिमाणे विस्तृत सकमिष्ठाध्यान्नपरिमाणे ।
वितान न० वि+लन घञ् । छत्तिसे रे, छात्रसरे, वितानमूलक न० वितानं विस्तीर्ण मूलमस्य कप् । वितुन नवि-त । सुनिसके संज्ञायां कन् ।
यज्ञ, विस्तारेच !
उशीरे
[चन्द्रातमे पु०न०
1
वित्त त्यागे अद०चु०उभ० स• सेट् । वित्तयति ते व्यविवित्तत् त
वित्त न० वित्त्यते व्यज्यते वित्त घञ । धने । विद क्त । ख्याते, विचार
I
-
रिते, ज्ञाते, लख च लि० ।
"
वित्त खो० विद- क्तिन् । जावे, लाभे, विश्वारे च ।
For Private And Personal Use Only
वित्तेश पु०६० | कुबेरे ।
वि याचने वा० च्या डिक सेट चङि न हुखः । वेथते श्रष्ट
う