________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[
१.३१ ]
विज्ञान न० वि+ज्ञा-ल्युट। ज्ञाने, कर्मणि, शिल्यादिज्ञाने, वेदान्तोक
अविद्यावृत्तिभेदे च । विज्ञानमयकोष पु० विज्ञानात्मकः कोघ वावरकत्वात् । ज्ञानेन्द्रिय
सहिते बद्धित्तिभेदे । विज्ञानिक त्रि. विज्ञानमस्त्यस्य उन् । विज्ञानयुक्त । विट आकोशे सक स्वने अकाभ्व पर मेट। वेटति अवेटीत् । विट पु० विट-क | घिडो, जारे, स्टङ्गाररस नायकानुचरे धूर्ते, विट !
विटपम"मिति माधः । पर्व तमेदे,लवणभेदे, खदिरभेदे, नारङ्ग
हजे, मधिके च | विटङ्ग न० वि-ट कि च, च । कपोतपालिकायां प्रासादाद्यपस्थे काठन
निर्मिते कपोतावासस्थाने । (पायराखोप) . विटप पुन• ! विदं विस्तार पाति पाक । शाखायां, पल्लवविस्तारे,
स्तम्ने, पल्लवे च विटपाल के निविट ! विटपममुन्ददखेति माघः। विटपिन् कु० विटप+अस्त्यर्थे दूनि । उले, वटहने च । पिट लवण न. विडिव लवणम् प० । विड लवणे । विटि(टी) स्त्री० विट कि या डीम् । पीतचन्द ने । विटखदिर पु० विडिय दुर्गन्धः खदिरः । (गुयेवावला) हजे विट्चर घु• विधि-विधायां चरति चर-अच | ग्राम्यशूकरे विटपति पु० विश्यते विच-झिप् विशः कन्यायाः पतिः । जामातरि विटसारिका स्त्री थिडिव दुर्गन्धः सारिका । (गुयेसास्तिक) पचिभेदे । विड त्राकोशे भ्वा० परसक० भेट । वेति अवेडीत् । विड न. बिड क। लवणभेदे । विडङ्ग पु० न० विड़ अङ्गच । स्वनामखबाते औषधभेदे । अभिनेत्रि। विडम्बन नः वि-डवि-ल्युट । तिरस्करणे अनुकरणे च। युच ।
विडम्बनाप्यत्र रखी. | 'दंयञ्च ते ऽन्या पुरतो विडम्बनेति कु. विडाल पु० बिड कालन् । खनामधाते पशुभेदे, नेत्रपिण्ड, नयनी
षधिभेदे च । विदार्थ स्त्री० ङीष । संज्ञायां कन् । हरिताड़े न। स्वार्थे कन् विडाले पशौ पु.।
For Private And Personal Use Only