SearchBrowseAboutContactDonate
Page Preview
Page 1042
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १.३. ] विज पृथक्करणे जु० उभ० सक०' अनिट् । वेवेक्ति येविक्त अबिजत् - अविचीत् अबिक्त । प्रेज भये कम्मे च रु० ५० अक० सेट । चिनक्ति अविजीत् ।। वेज भये कम्मे च त्व० श्रा० अ० अनिट् । विजते अविजिष्ट । क विग्नः विजन त्रि० विगतो जनो यस्मात् । निर्जने । विजनन न० वि+जन ल्युट । गर्भमोचने, प्रसवे, उद्भवे च । विजय प. बि+जि-कर्तरि अच । अज ने, विमाने यमे च | भावे अच । जये, परिभत्रपूर्व कयहणे च ।। विजयकुञ्जर प• विजयाय कुञ्जरः । राजवाहन गजे। विजया स्ती० आश्विन शुक्लपक्षीयदशम्याम्, उमायाः सखीभेदे, ‘कथयत विजये'ति मुद्राराक्षसम् । दुर्गायां, जयन्त्या, शेफालकायां, म. ञ्जिष्ठायां, शमीभेदे, अग्नि मन्थे, भायाम् (सिद्धि) अटहादशीमध्य, यदा तु शुक्ल द्वादश्यां नक्षत्र श्रवणं भवेत् । तदा मा तु म. 'हाप ण्या द्वादशी बिजया मते'त्यु के द्वादशीभेदे, शुक्लपक्षस्य सप्तम्यां सूर्य वारो यदा भवेत् । सप्तमी विजया मामे'त्य के सप्तमी विजातीय त्रिबिभिन्नां जाति धर्ममर्हति छ । विभिन्न धर्मावलम्बिनि । विजिगीषा स्त्री विजेतुमिच्छा वि+जि-सन् अ। खोदर पूरणेच्छा निन्दनीयकम्र्मादौ प्रहत्तौ त नन्दाऽगणने, विजयेच्छायाञ्च । उ । विजिगीषः । जयेच्छाति त्रि विजिन न विज-दून किच्च । वने वृक्षसमूहे । विजुल प ० बिज-उलच् किञ्च । शालमलीकन्द । विजाण न० बि-भि-ल्युट । विकागे, मुख विकाश हेतुभूते वायु व्यापारभेदे (हाइतोला । विजमित त्रि. वि+भि-न । विकशिते भावे क। प्रकाशे विज्जल न• विज उलच जुट् च । त्वचे (दारचिनि)। विज्ञ पु० विशेषेण जानाति ज्ञा-क। प्रवीणे, पण्डिते च । विज्ञात वि. वि+जा-नख्याते, ज्ञाते च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy