SearchBrowseAboutContactDonate
Page Preview
Page 1041
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १.२८ ] विघ्नेशानकान्ता स्त्री० ६त. श्वेतदूर्वायाम् । विच पृथक करणे रु० ज०च ड अम अनिट । विनति विक्ति बित विबो । अबिचत् अक्षीत् । विचकिल प. विच+क किल-क कर्म • | मदनसुने। विचक्षगा पु० बि+चक्ष ल्यु । पण्डिते नागदन्त्यां, स्त्री० टाप । विचयन न० बि-चि-ल्युट । अन्वेषणे, पुष्पादिचयने च । विचचिका स्टी० बिच एय ल | पाममि रोगभेदे । विचार पु. वि+चर-धन् । सत्त्व निर्णगे, तदनुगुण वाक्य स्तोमे च । विचारण न० वि+चर-णिच-लाट | मीमांसायाम् । युच् । तत्रैव स्त्री० विचि (ची) पु • स्त्री० विच-दुक् । तरङ्ग स्त्रीत्वपच वा डीप । वचि विकत्सा स्त्री वि+किस-खार्थे सन् अ | सन्दे हे । बिचित्र न० विशेषेण चिलम् । कर्क रवणे । तद्दति, अाश्चर्य च । . त्रि० । खार्थे कन् । भुर्जपत्ररक्ष पु । विचित्रवीर्य पु• शान्तनुन्टपात्मजे टपभेदे । विचित्राङ्ग पु० विचित्रमग यस्य । (चिते)व्याधभेदे, आश्चर्य देहे वि. विचेतस् त्रि विरुद्ध दुष्ट विशिष्ट वा चेतो यस्य । दुष्टचिने विशिचित्ते च । [घेण चेष्टायाम् न । विचेष्टित त्रि० विगतं चेष्टितमस्य । चेष्टाम्पून्ये ,वि+चेष्ट भावे क्त । विशेविच्छ दीप्तौ चु० उभ० सक० सेट । बिच्छयति ते अविविच्छत् त विच्छ गतौ तु पर० श्रायपक्ष उ० सक० सेट । विच्चायति विच्छाय ते यिच्छति । अयिच्छायीत् अविच्छाविष्ट अविच्छीत् । विच्छन्दक पु० विशिष्ट : छब्दो यत्र कप । ईश्वर ग्टहभेदे । विच्छाय म० बीना पक्षिणां छाया नपुसकत्वम् । पक्षिसमहछायाया म् । विगता च्छाया यस्य। छायारहिते लि। विच्छित्ति स्त्री. वि+छिद-निन् । अङ्गरागे हारभेदे, छेदे, विनाशे, विच्छ दे, तीपणां चेष्टाभेदे च | छदने न. विच्छिन्न त्रि. वि+छिद-क। विभक्त, समा लब्धं च भाई-क्क । विच्छेद पु० वि + छिद-घज । बियोगे, सन्ततिराहित्य, विभागे च For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy