________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[
१.२८
]
विगहण न० वि+गह ल्यु । निन्दने ।
निन्दायाम् । विगहित त्रि. वि+ग है त । निन्दिते निषिड्वे च । भावे क्त । विगाढ वि. वि+गाह-क्त । स्नाते, कृतावगाहने च । विगान न० वि+गै ल्युट । निन्दायाम् । विगीत त्रि. वि+गै-त । निन्दिते । विगीति स्त्री० वि+गै-तिन् । निन्दायाम् । विगुण लि विरुद्धो गुणोऽस्य । गुणरहिते । विगूढ त्रि. पि+गुह क । गर्हिते, गुप्त च । विरहीत वि. वि+यह क । ग्टहोते, व्याकरणोत विप्रहबायस्थ
पदे च । विग्र त्रि. विगता नासिकाऽस्य माहेश: । विगतनासिके । विग्रह पू० वि+ग्रह-अत् । दे हे, विभागे, युझे, समामादित्ति सम
नार्थकबाक्यभेदे, शिशेषनाने च । विघटिका रखी. विभागः घटिकायाः । घटिकापष्ठिभागे पलाल के काले विघटित त्रि० बि+चट-क्त । बियोजिते विशेषेण रचिते च । विघटित लि. बि+वक्त। चालिते, बियोजिते च । विषस पवि+अद-बञ् । भोजन शेषे या हारे च सिकथक नः | विघसाशिन् त्रि. विवस देवतादिद सावशेष मन्नाति यश-णिनि ।
दैवपत्र कार्यानन्तर तदशिष्टमोजिनि। विधात पु. वि+हन-त । व्यावाते, आपाते च ।। विघातिन् लि• वि+हन-घि नुण् । निवार के । नाशक , नष्ट ___ 'नित्यचायं वल निमित्तो विधातीति व्याकरणम् । एव ल ।
विधानकोऽन्यत्र । विध प० वि+हन-क । व्याघाते अन्तराये, कृष्ण याकफलायाञ्च । विघ्ननाशक पु. ६त । गणेशे विघ्नविनाश नादयोऽप्यत्र। विघ्नराज पु० बिन्ने राजते अच । गणेश । विघ्ने शादयोऽचत्र । विघ्नहारिन् प • विन हरति हृ-णिनि | गणेश । विनित वि० बिन्नो जातोऽस्य दूतच । जात बन्ने ।
For Private And Personal Use Only