SearchBrowseAboutContactDonate
Page Preview
Page 1039
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । १०२७ ] विक्रमिन् पु० विकम-‘णनि । सिंहे, विष्णौ च विक्रम युको त्रि० । विक्रय पु० वि+क्री अच् । मूल्यग्रहणेन परस्वत्वा पाद के व्यापारे विक्रयानुःशय प० विक्रयस्थानुश यः पश्चात्तापः । विक्रीतपदार्थस्य परा त्ति फलके अनुताये । विक्रयिक पु० विक्रयः अस्तवस्य छन् । विक्रेतरि । विक्रयिन् त्रि. यि+क्री-णिनि विक्रयकर्तरि । विक्रान्त पु• वि+क्रम-त । सिंहे, शूरे च । भावे क । यिक मे । विक्रिया स्त्री. वि-+क-श । विकारे अन्यघायितस्य वस्तुकोऽन्यथा परिणामे। विक्रय लि० वि+क्री यत् । विक्रय योग्ये पदार्थे । विल्लव लि. वि+ल-अच 1 व्याकुलीमाये । विलिन्न लि. विलिद-तो । आई, शीग, जीर्णे च । विक्षाव पु • विक्षु घञ् । शब्द कासादिरोगकृतशब्दे च । विक्षीर प० विशिष्टं चीरमख । अर्क रक्ष विगतचीरे लि० । विक्षेप पु० विक्षिप-घञ् । त्यागे, प्रेरणे, दूरीकरणे च । विने पशक्ति स्त्री० विक्षेपस्य दूरीकारण स्य जनि का शक्तिः । वेदान्तोक्त अविद्याशक्तिभेदे । विख लि• विगतो नालिका यस्य लादेशः। गतनासिके । ख्यादेशः । विख्योऽयल नि। विख्यात त्रि. विशेषेण ख्यातः प्रसिद्धः वि+ख्या-क्क । प्रसिद्ध । विगणन न० विशेषेण गणनम् गण-ल्यट । ब्रहण शोधनार्थे सलमागणने विगत लि० वि+गन हो । प्रमादर हते विशेषगते अपगते च । विगतात्तवा दली. विगतमात व रजो यहाः । सतरजस्कायो लियाम् । विगन्धक पु• विरुद्धः गन्धोऽख कप । इक्षुदारुक्षे । वपुषाय (शशा) स्वी० गौ० डोप । खार्थे कन् तत्रैव । विगम पु• वि+गम च । नाशे, अपाये च | For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy