________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 20 ]
अभ्यागारिक पु० प्रभ्यगारे महतकर्मणि तहते व्याष्टत:
ठ ।
ग्टहटत्तिपुत्रादिपोषणेषु व्याकुले ।
[आरम्भे च । श्राभिमुख्येनादाने, [निष्पीड़ने ।
-
·
अभ्यादान न० अभि + + दा- भावे ल्युट् । अभ्यान्त लि० अभि + अम-त नि० । रोगयुक्ते । अभ्यामर्द्द' पु० अभि+ब्रा+मृद - आधारे घञ् | रणॆ । भावे घञ्, T अभ्याश पु० श्रभि +अ-व्याप्तौ करणे घञ । अवश्यमेवेत्यर्थे यन्तिके च अभ्यास पु०ब्यभि+असु क्षेपे कर्मणि घञ् । बाटज्ञौ । गुरोराकर्णनं, तदर्थे युक्तायुक्तत्यविचारः, पौनःपुन्येन सदावृत्तिः, शिष्य भ्योदानमिविद्याभ्यासे, पौनःपुन्येन कीर्त्तने, अन्तिके, विजातीयज्ञानामन्तरिते सजातीयैकरूपज्ञानप्रवाहरूप ध्यानादेरभ्यासे च | अभ्यासादन न० व्यभि+श्री+द - णिच् - ल्युट् । शस्त्राद्यः शत्रोर्नि व साकरणे, शत्रोः सम्म खगमने च ।
अभ्याहार पु० अभि+श्रः+हृ- घञ् । अभिहारार्थे । समक्ष हरण े । अभ्य ुच्चय पु० काभि+उद+चि-अच् । वृद्धौ, लक्ष्मप्राम् । समुचये च । अभ्युत्थान न० अभि+ उद् + स्था - ल्युट् । श्रादरेणासनादित उत्थाने
गौरवेयोत्थानादिना प्रत्य हमने, उत्थितिमात्रे, उद्यमे उद्भवे च । अभ्युदय पु० मि+उद्- इण्-बच् | अभीष्टकाय्र्याणां प्रादुर्भावे, वृद्धौ, त्राशास्यमानचूड़ादिसंस्कारे च । अतएव तदर्थकश्राद्धम् व्याभ्य ु दमि
a
कमित्य ुच्यते । अभ्युदय साधने दृष्टलाभ, वृद्धिनिमित्तके श्राद्धं च । अभ्युदित पु० प्रभितः सर्वतः उदित उत्क्रान्तं प्रातर्विहित कर्म यस्मात् । सूर्योदयकाले निद्रयाऽकृततत्कालकर्त्तव्य ब्रह्मचारिणि । अमित उदिते प्रकाशिते च त्रि० । [ उद्यते । अभ्युद्यत ति० काभि + उद् + यम-त | कामादितोपस्थिते फलादौ अभ्युपगम पु० अभि + उप + गम - घञ_ अदृद्धिः । स्वीकारे समीगतौ च । [ भीष्टसम्पादनरूप अनुग्रहे, सान्त्वने च । 'अभ्युपपत्ति स्त्री० मि + उप + पद- क्तिन् । अनिष्टनिवारणपूर्बकः काअभ्युपाय पु० अभि + उप+इन्–अच् । स्वीकारे अधिको पाये
For Private And Personal Use Only