________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विकल लि विरुद्धा कला व य । विह्वले, स्वभावहीने, कला हीने च । विकलाङ्ग त्रि० स्वभावहीनमङ्गमख्ख । स्वभावतो न्यू नाधिकाङ्ग । विकल्प पु० विभिन्नः कल्पः । भान्ति हेतौ कल्पने, विविधकल्प ने, संस
गौरोपणे, पक्षतः प्राप्तौ च ।। विकश्व(ख)र त्रि. वि+कश (स)-वरच । प्रकाशशीले रक्तपुनर्नवायाञ्च । विकषा स्त्री॰ विशेषेण कथ्यतेऽसौ कध-घञर्ये क । मनिछायाम् । विक शि)सित त्रि. वि+कश(स)-न । प्रकाशयुक्त । विकार पु० विघञ् । प्रकृतेरन्यरूपे परिणामे । विकाल पु० विरुद्धः दैवत्वादि कर्मानहः काल: । राक्षसो नामकवेला. याम्, दिवसान्यकाले । विकाश न० विरुद्धः काश: । रहसि, विशि का प्रकाशे च । विकागिन् लि० वि+का णिनि । प्रकाशशीले विक्रवरे। . विकिर पु० विक-कबिहमे, कुशे च । विकीर्यते घअर्थ क ।
विघ्नोपशान्तये उक्षिप्त तसर्पपादौ । विकिरण द. विकि-युट नि० इत्वञ् र परत्वम् । क्षेपणे हिंसने,जाने
__ च । अर्कटने पु० | ६० किरण न्ये त्रि। विकोण त्रि. वि-का-का । विचित ।
[ पान च । विकुर्बाण लि. पिकासानन् । हर्ष हेतुना जातरोमाया हो विकृतिविकुनि पु० सय वय इच्या राजपले पोहे । विकत त्रियि -कता । बीभत्से मलिकीचते, रोगयुक्त च । विकति स्त्री. विहिन । विकार ए हार्थे । विकृति पु० वि तिच् डीप् । रोगे, डिवे च । विक्रम पु० विशे प्रेस कामति वि-क्रम-घञ् अच् वा । लिविक्रभे,
विष्णौ, विक्रमादित्यान्टधे "नमानि वै वररुचिर्वत्र विक्रम ति' ज्योतिर्वि दाभरणम् । भावे घने । कमणे कारणे घञ् । चरणे, शौर्यातिशये, सामा च पष्टि वर्षमध्ये लवणं मधु गव्यञ्च महाध
विक्रमे प्रिये !' इत्यु लालक्षणे वत्सर दे च 1 [मार्कोयल। विक्रमादित्य पु० विभेणादिव्य इय । स्वनामयाले न्टपभेदे यिक
For Private And Personal Use Only