________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[
१.२५
।
वाो न्द्रिय न० वाह्यपदार्थानां शब्दादीनां पहणयोगामिन्द्रियम् ।
शब्दादिमाह के श्रोत्रादौ इन्द्रिये । वाह्नि (डी) क पु० | बह-निण स्वार्थे कन् । देशभेदे । तद्देशजाते.
कु से, हिनि न० । वि अव्य वा-कि । नियोगे, विशेधे-निश्चये, असहन, निग्रहे, हेतो,
अव्याप्ती, प्रदर्थे, परिभवे, शुद्धौ, अवलम्बन, ज्ञाने ,गतो, श्रालस्य, पालन, च । विहगे पुल
निस्मिन् विश त्रि. विशत: पुरणः विशति+डट् । येन विशतिसङ्ग्या पूर्यते विशक न. विशतेरवयवः छन । विंशतिसंख्यायाम् । विशतिरधिका
दोयते ऽसिन् शते आयो लाभो व डि ड्डिन् । प्रतिशत बिशय
थिकलाभादौ सामुद्रा विशक शतमिति रस नि । विशति सी दे दशती नि हिदश कसख्यायां, तत्सवाते च ।
एक व० । समाविशेषार्थे उ सब्ब व.। वे विंशती विनः
यि शतय इति । विशतिक त्रि. विंशोग्यः । विंशतियोग्य । विंशतितम त्रि० यिशाः पूरणः तमट । विशशब्दार्थे स्त्रियां डीप । विकट पु० वि+ककि-ग्रटन् । गोक्षुरे । विकत पु० वि+ककि-तत् ! (बदची) क्षे, अतिवलायाञ्च । विकच पु० विगतः कचों यस्य । कपणे बुद्धसंन्यासिनि, विशिष्टः कचो
यत्र । ध्वजे के तौ। वि+कच-अच। विकशिते ६५० केशान्ये
वि० । महाश्रावणिकायाम् रखी। विकट पु० वि + कड-अच। विस्फोटके, साकण्ड्यो च । विन
कटच । विशाले, विकते, सन्दरे, दन्तुरे, च त्रि | विकण्टक पु• विगतः कण्ट कोऽस्य । ययासे । शव हीने वि० । विकत्यन न० यि+कल्य-ल्युट । अात्मश्लाघायाम् । युच, तत्क तरि त्रि विकतन पु० विकृत-त्यु । सूर्ये, अकक्षे च ।। विकम्भस्य पु० त्रि. विकन यि निन्दिताचारे तिराति स्था क कुत्सिता- चाररते।
For Private And Personal Use Only