________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १.२४ ]
बास्त क न• वास्तु-कन् ट• दीर्घः । वास्तुशाने चिलीगाके स्त्रो
गौरा• डोष्। बास्तेय वि. वस्त रिदम् वस्तये हितं वा ढक् । वस्तिसम्बन्धिनि यास
योग्ये च। वास्तोष्यति पु०३ त• अलुकममा० । इन्द्र, वास्तुभू मिपतौ च । वास्त्र पु• वस्त्रेणाहतो रथः अण । वस्त्रेण सम्यगारते रथे । वास्प य पु० बास्साय हितं ढक् । नागकेशरे । वाह यत्ने वा मा क मेट चङि म तस्वः । वाहते अवाहिष्ट वाह पु० उद्यतेऽनेन अमौवा गवादिना वा वह-घज । छश्वे 'वाहो
भारचतुष्टयमित्युक्त परिमाणभेदे च । वाहहिषत् पु०वाहं द्वेष्टि विष-शट इत० । महिषे याहरिपा
दयोऽन्यत्र वाहन न० वाहयत्यनेम बह-णिच-ल्युट । रथादौ याने । [शाके च । वाहस पु• वाहं गतिं स्यति घो-क । अजगरे, सुनिषस्य के (सुरुनि) वाहित्य न• बहतीति णिनि वाही-तस्मिन् तिष्ठति स्था-क पृ० । गज
कुम्भस्याधोभागे। वाहिनी स्वी० वाहोऽस्त्वस्थाः इनि डी । सेनायां, वहति यह
णिनि | नद्याम् 'वाहिन्यः पार्श्व मेना न जहतीति काव्यप्रकाशः । वाहिनीपति पुन | सेनापतौ, समुद्र च । माहौक पु. वह-कण् । जातिभेदे (जाट)। गौर्वाहीक इति अन
ङ्कारः । देशभेदे च। वाहु पु. वह-उण | भुजे अवयवभेदे, अङ्कशास्त्रोक्त चोत्रव्यवहारे भुजा
कारे रेखाभेदे च । बाहुमूल न० ६त । भुजद्दयस्य मले कक्षरूमे अङ्ग । वाहुवार पु. वाई वारयनि हरिषच-अण् । श्लेग्नातकव ने वासा न बाहं चालनमर्हति यत्, बह-गर हा । अश्वादौ याने, वामरे
च । वहिर्भवः ष्यञ टिलोपः । बहिर्भवे वि. ।
For Private And Personal Use Only