SearchBrowseAboutContactDonate
Page Preview
Page 1035
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०३ । च । वसन्नभवे-मलयवायौ-मुद्रे, कृष्णं मुड़े मदभक्षे च । नस्कालभवे वि. | यथ्यां माधवीलसायां, पाटलायां नवम निकायां, तत्काले पृज्यायां-दुर्गायरञ्च स्त्री वासयोग पु० बासेन गन्धेन योगो यत्त । (आविर) 'चर्ण मेदे वासर पुन | वस-अरन् । दियसे । नागभेदे पुः ।। वासव पु० वसुरेव स्वार्थे ऽरण वसूनि सन्त्यस्य वा अण। इन्द्रे यसोर प्यत्य स्ती. अण डीप । व्यासमातरि मत्स्यगन्धायाम स्त्री. ।। वासवदत्ता स्त्रो. वासयदत्तामधिकृत्य कृतो गन्धः अण याख्यायि. कायां तस्य लुक । वासवदत्ताचरिनाख्यापके पन्थभेदे । ३त• इन्, इत्ते नि । वासस् न० वम-असि । वस्त्र । वासागार न० यासयोग्यमगारम् । पासयोग्य ग्टहे ग्टहमध्ये वासि(सौ) स्त्री. वस-दूज वा डीप । कुठारभेदे (वाइस) वासित लि. यास-क। सुरभीकते । वासिनी स्त्री. वासोऽस्यस्याः इनि | एकझिण्टाम् । वासु पु० वस उण । विष्णौ । बासुकि पु० वसुना रत्ने न कायति के-क सएव इञ् । सर्पराजे 'भगिनी वासुके स्तथेति मनसास्तोत्रम् । वासुदेव पु• वसुदेवस्या पत्यम् अण् । विष्णौ । वासुदेवप्रियङ्कारी खो० ६ त• । शतावर्याम्, श्रीकृष्ण प्रियकारिण्या खियाञ्च । वास स्त्रो. यास-ऊ । नाश्योक्ती बालायाम् । वास्तव न० वस्त्वे व अण् । सत्यभूते पदार्थे । वास्तविक वि. वस्तुतो नितम् ठक | खतःसिझे सत्यभूते पदार्थे । वास्तव्य त्रि. वमसि वस-तव्य नि• | वासकर्तरि, वासयोग्य स्थाने, वसतौ च पु. । [ कन् । शाकभेदे । वास्तु पु. वस-तण् । वामयोग्य भूमी, खन,मख्याते शाके च । खार्थे For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy