________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
" [ [०२२ }
"ततो वात्यमाना से 'ति भट्टिः ।
बावृत्त त्रि. वाटत त । कृतवरणे ।
बाथ तिरवां शब्दे काक• व्याखाने सक• दि० आत्म० सेद् चङि नखः । वाश्यते अवशिष्ट । 'उद्दाश्यमानः पितर' मिति भट्टिः वामा स्त्री. वां गतिश्यति शोक । वासके । स्वार्थे कन् तत्व वाशित नं० वाश भावे क्त । तिरश्वा शब्द, आह्नाने च । वाशिता स्त्री० वाश-क्त 1 करिण्याम्, स्त्रीमात्र च ।
*
वाशि (सि) ड न० वशि (मि) उदम् अण तेन प्रोक्त वा अण् । वशिछप्रणीते उपपुराणभेदे, योगशास्त्रभेदे च । वशि (सि) व संबन्धिनि त्रिः । गोमत्यां नद्यां स्त्री० ङीप् ।
वैश्रि न० वाश-रक् । ग्द हे, चतुष्पथे च । दिवसे पु० । वाष्प (स्प) पुश् बान्प षु(ख) क् च । ऊमणि, लोहे, चतुर्जवे च संज्ञायां कन् । मारिषशाके ( नटिया ) हिङ्गत्यां स्त्री० वा गौ० ङीष् । वाष्पी (स्पी) कन् । वाष्प (स्सि) काम्यत्र ।
वास सुरभीकरणे का. चु० उ०म० सेट् । वासयति ते व्यववासत् त वास पु०बस-षञ् । ग्टहे वस्त्र अवस्थाने, वास-अच् | वासत्रे, सुगखे चा वासक पु० वास-खु ल । स्वनामख्याते वृच्चे' येन तेन प्रकारेण वासकः कासनाशक, इति वैद्यकम् ।
७
Acharya Shri Kailassagarsuri Gyanmandir
वासकसज्जा स्त्री० 'कुरुते मण्डन' या तु सज्जिते वासवसनि । मातु बासकसज्जा स्यादित्य नलक्षणे नायिकाभेदे त्रास सज्जाप्यत्र ।
वासगृह न. वासयोग्य म्हम् । सध्यगृहे ।
वासतेयो स्त्री० वस्तये हिता ढक् । रात्रौ । वसतियोग्येतिः 'वनेषु वासयेति भट्टिः ।
ब्रासन न. वास -ल्युट् । सुरभीकरणे धूपने, वारिधान्याम्, वस्त्र, वासस्याने, ज्ञाने च वस-पिल्युट् । निशेषाधारे, निचेपार्थे-मुद्राङ्किते च । [ भीकरणे च बासना स्त्री॰ बाच-युच् प्रत्याशायां ज्ञाने, स्मृतिहेतौ, संस्कारे, सुरवासन्त ए० वसन्तस्येदम् वसन्ते भवः वा अण् । वसन्तप्रिये उष्ट्र, कोकिले
For Private And Personal Use Only