________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १०२१ ] वाई षि पु० दृष्ट्या जीवति इण् पृड्के वधुप्रिभावः । वृदयाजीवे । स्वार्थ कन् । तत्रव।
[जीविनि वाई षिन् त्रिवि+अस्त्यर्थे इनि प्रश्तेः नि• वा(षि भावः । अचमा वाईषा न० वाई घेर्भावः पञ् । धान्यादेवईनोपाये (वाडिदेवा ) वार्डीस्मस पु० वारि अलानि धयति धा-किप पानी मा नासिका
यस्थ णत्वम् पृ०। गण्ड के । पृ० वाघीणसः । 'विप्लवं विन्द्रियक्षीणं श्वेतं वृड्वमजापतिम् । वाणिसः । प्रोयोऽसौ” इत्य त पशभेदे
'बार्बीण सस्य मामेन तृप्तिदशवार्षिकी ति मनुः । वामण न० वर्मणां समूहः अण न टिलोपः । कवचसमहे ।। वाम्मिगा न० वर्मिणां समहः अया न टिलोप: । कवचिसमहे । वामे च पु० वारि जलानि मुञ्चति मुच-किप । मेघे । वार्षिक लि. वर्षे वर्षासु या भवः ठंज । वत्सरभवे, वर्षा कालभवे च ।
लायमागशालतायां न० स्त्री स्वीत्वे डीप । वर्षकर्त्त व्यायां पूजायाँ स्त्री० डीप । शरत्कग्ले महापूजा क्रियते या च वानिकी'ति
चण्डी । वाहत न० वृह थाः फलम् अण तस्य न लप। वृहतीफले । वाईद्रथ (थि) पु. वृहद्रथस्थापत्यमण, दूळ वा। वृहद्रथराजघुल्दै
जरासन्ध पे । वाहस्पत्य म° वृहस्सलिना प्रोतमधीते जय । चार्या के | तेन प्रोक्त त
स्य दया आ । नीतिशास्त्र , बौद्धाग मे च वृहस्पति सम्बन्धिनि नि। वाला पु० बल-घज वनश्चलनमस्यास्ति य । निथप्रर्धात्मके द्वितीये करणे वालक न• वलकन नितमण | वलकजाते वस्त्र । वाल्मिकि पु० वल्भिको भयः दूज । रामायणपन्यकर्तरि सुनिभेद वाल्मीक (कि) पु० वलमी के भवः अण इज वा । सुनिभेदे , वावदूक वि० वद-यङ् लुक्-ककञ् । वहुवदनशीले वक्तरि वावय पु•वय-यङ्लु क- अच । (वावु इ)तुलसीभेदे । वाहत सभलो दि• आत्म सक सेट या वेट् । वाहत्यते अवावर्तिट।
८६
For Private And Personal Use Only