________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १०२. ]
वारोश पु० ६० | समुद्र, बरुणे च । वारिनाचादयोऽप्यत्र ।
अरुणा न॰ वरुणस्य दमण । खले, वरुणस विनिवि । वारुणि ५० वरुणस्यापत्यम् ञ् । कागस्य मुनौ कुम्भजातत्वात् मैत्रावस
Acharya Shri Kailassagarsuri Gyanmandir
व्यापत्यत्वाञ्च तथास्वम् ।
वारुणी स्वी० वरुणोदेवतास्य वरुणस्येदं वा अण् ङीप् । पश्चिमदिशि, मदिरायाम्, शतभिषामन्त्रले. दुर्वार्या, गण्डदूर्खायाम् इन्द्रवारुण्यां शतभिषा नक्षत्र युक्त चेतक त्रयोदश्यां वरुणस्त्रियाञ्च । वारेन्द्रौ स्त्री॰ देशभेदे, (वारेन्द्रभूमि ) ( राजसाड़ी) वङ्गदेशम देशे वार्त्त २० वृत्ति + अ | आरोग्य | निरामये, वृत्तिशीले च वि०- 1 कृषिकर्म्मणि, वृत्ती, जनश्रुतौ, टत्तान्त, काल
·
दुर्गायां
करके भूतनाशने च स्त्री० 'अािन् महामोहमये कटाहे स्वर्य्य[+ ग्निना रात्रिदनेन्धनेन । मासतुःपरिघट्टनेन भूतानि कालः पचतीति वा इति भारतम् ।
2
स्वातक ए॰ वार्त्त सारोग्यमाकयति गमयति चाक-शिच यण् । यात कौ । स्विवामपि तत्पचे ङीप् । पृ० उच्चम् वास करण्यत स्त्री. 'ब्रात कुरेणा गुणसप्तयुक्त 'ति वैद्यकम् ।
1
वार्त्ता पु० वा मावहति द्या + वह कृण । विचिन्या जीविनि वणिग्भेदे । वृत्तान्तवाहकेति ।
वार्त्तिकनं वृत्तिरूपेण कृतो ग्रन्थः ठक् । उक्तानुक्तरुक्तार्थव्यक्त कारि तु वातिक " मित्युक्ते सत्वानुक्ताद्यर्याविष्कारके ग्रन्यभेदे ।
1
बाई र न० वारे जलाय दीर्यते दृ-प् । दक्षिणावर्त्त गल े, काकचिचांयाम् कृणलावीजे, कृमिजे, यानवीजे च । वारेव दरम् ! जले - वाईक नटानां समूहः तस्य भावः कर्म वा वुञ् । युद्ध समूहे वृद्धस्य भावे कणि च ।
4
वार्ड क्य न? टद्धस्य !भावः कर्म वा ध्यन्न कुक् च । बङ्गले 1 चाहि पु० वारि जलानि धीयन्तेऽत्र वा कि उप वार्ड भवन वा
समुद्र |
समुद्रे भवति भू-यच् । सामुद्रलषणे !
For Private And Personal Use Only