SearchBrowseAboutContactDonate
Page Preview
Page 1031
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१०१८ परिचत्वर ५ • वार्थे चत्वररूपमस्याधारत्वात् । कुम्भिकायाम :: वारिचर पु• वारिघु चरति चर-अच् । मत्स्य जलचरजन्तुमाल लि. वारिचामर न. यारिणचामरमिय योभा हेतुपुजाकतित्वात् शैवाले .. वारिज न. यारिणि जायते जन-ड । पद्म, चव, गौरसुवर्णे, ल. वणभेदे च । शङ्ख, शम्ब के च ए० । वारितस्कर । पु० यारिणस्तस्करकापहारकत्वात् । सूर्य, मेधे च वारिना स्त्री. वारिणस्वायते बैक । छात्र । वारिद न• वारि ददाति दा-क | मेघे, सुस्तके च । जलदातरि निक बारिधि पु० वारीणि धीयन्तेऽस्मिन् धा-कि त । समुद्रे यारिनि ___ ध्यादयोऽप्यत्र । वारिपर्णी स्त्री० वारिणि पर्णा न्यस्याः लीम् । कुम्भिकायाम् (पांना) वारिपालिका स्त्री० वारीणि पापयति प्रास्त णाति पालखु ल । कुम्भकायाम् (पाना )। वारिपृश्नी स्त्री०वारिणि पृश्निः पर्णभस्याः डीप । कुम्भिकायाम् (पाना)। वारिबदरा स्त्री० वारिसमीपभवा बदरेय | प्राचीनामलके । वारिवालक न० वारिणो वालक इव । हीरे धारिभव न० वारिणे अति प्रभवति भ-अच । स्रोतोञ्जने । वारिमसि पु० वारि जल' मसिरिय नील तापादक यस्य । मेघे धारिनूली स्त्री० पारिणि मूलमस्याः डीम् । कुम्भवाम् (पाना) वारिरथ पुवारिणि रथ दूव्र गमनसाधनम् । भेलके । वारिराशि पु० वारीणां राशयोऽल । समुद्रे । वारिकह न० वारिवि रोहति रुह के | पद्म, नलजातमा लि. वारिवदन न• वारियुक्त बदन यमात् । प्राचीनामलके तत् सेवने हि मुखे पारिनिनावः । वारिवर न० वारि वृणोति -अच | करमर्दके । वारिवल्लभा स्त्री० वारि वजभमस्याः उत्पत्तिहेतुत्वात् । वदाम् । वारिवाह पु. वारीणि वहति वह-अण । मेघे । बारिश पु. वारिणि समुद्रजले शेते शी छ । विशौ । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy