________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ २०१८ ]
वारaषा स्वौ बार जलं वर्षत्यव वृष । धान्ये । बारमुख्या स्त्री० बोरे वेग्यारन्दे मुख्या |
बारंवारम् अव्य॰ ट- रामुल् द्वित्वम् । पौनःपुन्ये । वारलीक पुवार्जलं अनीक ं यत्र । ( वावुद्र तुलसी) वारविटपु० चु० ट तृच् । पयौ । वारणकर्त्तरि वारयोषा स्त्री० वारस्य जनसमूहस्य योषा साधारणत्वात् । वेश्यायाम् ।
ܢ
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
जनसत्तायां वेख्यायाम्
८
पे |
६० । बारबध्वादयोऽप्यत्व | वारवाण प • न० वा ते ट वञ् तारोवार्थो वाणो यस्य कवचे वारवाणि स्त्री॰ बार समूहं वणने वण-द्रण् या ङीप् । वेश्यायाम् वारांनिधि स्त्री० वारांजलराशोनां निधिराधारः नि+वा कि छाल
"
समाः । समुद्र ।
वाराणसी स्त्री० वरणा च असी च सीमा त्वेनास्त्वस्या व पृ० 1 काशीनगरे वराणस्यप्यत्र । [राहमम्बविनि वि० । वाराह पु० वराहस्येदं नियत्वात् व्यण् । महापिण्डीत वृक वाराहकर्णी स्त्री० वराहस्यायं वाराहव कर्णः पवमस्यांः ङीप् । अश्वगन्धायाम् । [ग्न्वःयाम् । वाराहपत्त्री स्त्री० वाराहस्तत्कर्णद्रय पत्वमस्याः ङीप् । अश्वः वाराहाङ्गी स्त्री॰ बाराहमित्राङ्गमख्याः ङीप् । दन्नीटश्च । वाराही स्त्री० वराहस्ये यमण् ङीप । काष्टमातृकामध्ये वराहयक्तौ, 'वाराही नारसिंही चेति श्यामास्तवः । वराहकान्तायाम् वराहयोषिति च ।
बारि न० यु-इन् । जले, खोवेरे च । वार्य्यतेऽनया
- णिच् द्रन् वा
ङीप् । गजबन्धन्याम् 'घार्थ र्गलाभङ्गदूव प्रवृत्त' इति रघुः 1 बासि० सरखत्याम् च स्त्री०
4
वारिकण्टक पु० न० वारिणः कण्टकद्रव । शृङ्गाटके |
बारिकर्णी स्त्रीयारिणि कर्ण द्रव पत्त्रन्याः ङीप् । कुम्भवाम् (पाना)
स्वार्थे कन् | तत्व ।
[ तत्रैष 1
वारिकुज पु० वारिणि कुल द्रव वक्राळ तित्यात् । शृङ्गाटके स्वार्थे कन्
।