SearchBrowseAboutContactDonate
Page Preview
Page 1030
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ २०१८ ] वारaषा स्वौ बार जलं वर्षत्यव वृष । धान्ये । बारमुख्या स्त्री० बोरे वेग्यारन्दे मुख्या | बारंवारम् अव्य॰ ट- रामुल् द्वित्वम् । पौनःपुन्ये । वारलीक पुवार्जलं अनीक ं यत्र । ( वावुद्र तुलसी) वारविटपु० चु० ट तृच् । पयौ । वारणकर्त्तरि वारयोषा स्त्री० वारस्य जनसमूहस्य योषा साधारणत्वात् । वेश्यायाम् । ܢ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only जनसत्तायां वेख्यायाम् ८ पे | ६० । बारबध्वादयोऽप्यत्व | वारवाण प • न० वा ते ट वञ् तारोवार्थो वाणो यस्य कवचे वारवाणि स्त्री॰ बार समूहं वणने वण-द्रण् या ङीप् । वेश्यायाम् वारांनिधि स्त्री० वारांजलराशोनां निधिराधारः नि+वा कि छाल " समाः । समुद्र । वाराणसी स्त्री० वरणा च असी च सीमा त्वेनास्त्वस्या व‍ पृ० 1 काशीनगरे वराणस्यप्यत्र । [राहमम्बविनि वि० । वाराह पु० वराहस्येदं नियत्वात् व्यण् । महापिण्डीत वृक वाराहकर्णी स्त्री० वराहस्यायं वाराहव कर्णः पवमस्यांः ङीप् । अश्वगन्धायाम् । [ग्न्वःयाम् । वाराहपत्त्री स्त्री० वाराहस्तत्कर्णद्रय पत्वमस्याः ङीप् । अश्वः वाराहाङ्गी स्त्री॰ बाराहमित्राङ्गमख्याः ङीप् । दन्नीटश्च । वाराही स्त्री० वराहस्ये यमण् ङीप । काष्टमातृकामध्ये वराहयक्तौ, 'वाराही नारसिंही चेति श्यामास्तवः । वराहकान्तायाम् वराहयोषिति च । बारि न० यु-इन् । जले, खोवेरे च । वार्य्यतेऽनया - णिच् द्रन् वा ङीप् । गजबन्धन्याम् 'घार्थ र्गलाभङ्गदूव प्रवृत्त' इति रघुः 1 बासि० सरखत्याम् च स्त्री० 4 वारिकण्टक पु० न० वारिणः कण्टकद्रव । शृङ्गाटके | बारिकर्णी स्त्रीयारिणि कर्ण द्रव पत्त्रन्याः ङीप् । कुम्भवाम् (पाना) स्वार्थे कन् | तत्व । [ तत्रैष 1 वारिकुज पु० वारिणि कुल द्रव वक्राळ तित्यात् । शृङ्गाटके स्वार्थे कन् ।
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy