________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१०१७)
क्षे, श्रीवामे च वायसाराति पु. ६तः । पेचके । . [महाज्योतिभन्याञ्च । वायसादनी स्त्री यायमैः कारयते बद-ल्युट ङोप । काकतुगड्या वायसौ स्वी• वायसवमण प्रियत्वात् । काकोड स्वरिकायाम् । वायसेत् पु० वायसानाभिक्षु रिव प्रियः । काशतृणे । वायसोली स्त्री० यायसमोडते प्रोड-उत्क्ष पे अच् डस्य लः शक ।
___ काकमाच्याथाम् । खार्थे कन् । तर वन वायु पु० वा-उग्ण । स्पर्श गुण के पञ्चभूतमध्ये भूतभेदे, उत्तरपश्चिमविदि.
शाधिपती देवभेदे” देहस्थधातुमेदे च । वायुपुच पु० ६त° | हनुमति, भीमे च वायुरुतादयोऽप्यत्र । वायुभन पु० वायु भक्षति भक्ष-अण् । म । ल्यु । वायुभक्षणोऽन्यत्र वायुवत्मन् न. | वायोर्वम सझारमार्गोयल । आकाशे । वायुवाह पु. वायुना उहाते वह-वज । धमे । वायुवाहिनी स्त्री० वायु देहस्थ वायु वाहयति सञ्चारयति बह-णि
णिनि । वायुसञ्चारिण्यां देहस्थ शिरायाम् । वायुसख पु० वायोः सखा सहचरः अच् ममा० ।, अग्नौ । वायुमखि पु० वायुः सखा यस्य । अग्नो वाथ्वास्पद न०६० । वायुसञ्चारस्थाने आकाशे। वार न० च० -किप । जले । वार पु० -धन। सङ्घ अवसरे स्वयोग्यकाले ( पाला) 'यारोऽङ्गरा
जस्वसुरि'ति सा० ३५० हारे, शिवे, कुअच्छे , क्षणे, सूर्यादिग्रहाणां अधिकते दिने, यथा रविवारः रविवामिक दिनम् इत्यादि। यज्ञपाले च।
अश्वविषे च पु.। वारक लि. यारयति ह णिच-ल्यु ट । प्रतिनिरोधके । अश्वगतिभेदे, वारण न० कृणि च ल्य ट । प्रवृत्ति प्रतिरोधे, निषेधे हस्तादिभारणे च ।
गजे घु० । वाणयारे कवचे पु० न० | वाणवारे कवचे पु० न० । वारण बुषा (मा) वी० वारणं पु पण ति पुष-क पृ० । कदल्याम् वारणवल्लभा स्त्री० ६त कदल्याम् ।
For Private And Personal Use Only