________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६]
अभ्यङ्ग पु० अभि अन्ज-भावे घञ कुत्यम् । तैलादिमईने । अभ्यञ्जन न० अभ्यज्यतेऽनेन अन्न-करणे ल्युट । तेलादौ । भाने .. ल्युटि । अभ्यङ्ग। अभ्यधिक वि० अमितोऽधिकः । सर्व घोलमे । अभ्यन्तर न. अभिगतमन्तरम् अत्या० स० । अन्तराले, मध्यस्थाने । अभ्यमित वि. अभि + अम-रोगे न । रोगयुक्त । अभ्यमिमीण वि० अभ्य मित्रमल गामी ख । शल मभि, सा
मी न गन्तरि । अभ्यमित्रीय लि. अभ्य मित्रमल गामी छ। शत्र ममि,
सामर्थन गामिनि । अभ्य मित्रा त्रि. अभ्यमित्रमल गामी यत् । शत्रुमभि, सामीन गन्तरि ।
[दस्य नत्वम् । समीप । अम्यण त्रि० अभि+अई-कर्मणि क्त अविर्य दूडभाव: अभ्यहित लि. अभि अह-क्त | उचिते, श्रेठे, पूजिते च । अभ्यवकर्षण न० अभि + अब + कष-ल्युट । शल्यादेरुवारणे । अभ्यवस्कन्द पु. अभि+अब+स्कन्द-घन । शलोराक्रमे, शत्रुभिः क्रियमाणे प्रहारे, प्रासादने, प्रपाते च । ल्य टि । अध्यबस्कन्दा
नमप्यत्रार्थ न० । अभ्यवहार पु० अभि+अव + हृ-भावे घज । भोजने । अभ्य सन पु० अभि + अस-ल्य ट। अभ्यामे पौन:पुन्ये नै कक्रियाकरणे । अभ्यसूया स्त्री. अभि + अस्व-उपतापे कण्ड दि० यक् प्रत्ययान्त त्वात् - अ, स्त्रीत्वात् टाम् । गुणेषु दोषारोपणे । अभ्याकाङ्कित न० अभि+ आकाक्ष-न । मिथ्याभियोगे । अभ्यास्यान न० अमि + आ --- ख्या- भावे ल्य ट् । मिठाभियोगे, मिथ्यो. नावने च ।
[थौ । समुखागतमाले त्रि० । अभ्यागत पु० अभिया । बम-त । अष्टपू. ग्टह गतेऽति. अध्यागम पु० अभि+श्रा-- गम-भावे घञ अरविः । विरोधे, अन्ति के
अभिगनने,भोगे,स्वीकारे, अरू मल्यान्व च । आधारे घञ् । समरे ।
For Private And Personal Use Only