SearchBrowseAboutContactDonate
Page Preview
Page 1028
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १.१६ ] वाम न० वा-मन् । धने, वास्तू के च | मनोहरे, प्रतिकूले, सव्यभागस्य अधमे च त्रिसयदे हे न | कामदेवे, महादेवे, तन्त्रोक वेदा चारविरुड्के मद्यादिपानरूपाचारे च पु. । वामदेव पु० कर्मः । महादेवे । वामन त्रि. वम-णिच् ल्युट -ल्यु वा । दक्षिणदिगगजे, अङ्कोटसच्चे, पलियञ्चनार्थे प्रादुर्भले हरेरवतारभेदे, पाणिनि सूत्रस्य का शिका. . तिंकरके पण्डितभेदे च | इखे वि. स्त्रियां डीप् । वामनों मतिमाददे इति । वामलूर पु० वाम लुनाति लू-रक । यलमीके । वामलोचना स्त्री॰ बामे सुन्दरे लोचने यस्याः । स्वीभेदे । वामवेध पु० वामः प्रतिकू नो वेधः । ज्योतिधोको गोचर स्थ ग्रहाणां व स्वराश्यवधिकस्थान विशेषस्थग्रहभेदकते योगभेदे 'वामवेधविधिना त्यशोभना अप्यमो' इति ज्योतिषम् । [सेवनरूपे आचरणे । वामाचार पु० वामः वेदादिविरुद्ध अाचारः । तन्त्रोक्त मांस.दिवामापौडन पु• वाम यथा तथा पापीद्यते भष्यते ऽनेन श्रा+पोड लुपट् । पील हो । वामावत वि. वामनावत ते आयत-अच । वाममार्गेणा वृत्तिमति पदार्थे । भावे घञ । वाममार्गेणात्तौ। वामी स्त्री० वाम-गौरा० ङीष् । अश्याम् ‘अथोष्ट्रयामीशतवाहितार्थ . इति रधुः । टगाल्यां रासभ्यां करम्याञ्च । नार्थाम् । वामोरू स्त्री• वामौ सुन्दरी जरू यस्याः ऊड । प्रशस्तोरुमत्यां वाय पु. वे-घञ् । वपने । वायदण्ड पु० वायतेऽनेन वे करणे घन कर्म० । वेमनि वापदाद । वायवी स्त्री० वायोरियौं यत् स्त्रियां डीप यलोपः । वायुसम्बन्धियां, स्त्रियां तच्छतो, उत्तरपश्चिमायां दिशि च । वायच्य लि• वायुर्देवताऽस्य यायु+ण्य । वासुदेव ताके पश्वादी 'कायव्य श्वत छागमालभेते ति श्रुतिः । वायस वि. वयएव अण् । काके, वायौं वपन स्पति प्रो-क | अगुरह For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy