SearchBrowseAboutContactDonate
Page Preview
Page 1027
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १.१५ ] वानप्रस्थ पु० याने वनसमू हे प्रतिष्ठति स्था-क | मधू कक्ष, पलाशझे, नवप्रस्थएव स्वार्थ अण्। ग्टहस्थस्तु यदा पश्यत् वलि पलितमात्मनः । पुत्रेघु दारान् निक्षिप्य वन गच्छत् सहैव वे'त्युक्त अाश्रमभेदे। [मख्याते पशुभेदे बानर पु० वान वनसम्बन्धि फलादिक राति ग्ट हाति रा-क खनावानरप्रिय पु० ६त. । क्षीरिक्षे । वानराघात पु० वानराणामाघातो यत्र । लोधवच्छ । वानरी स्त्री० यानरस प्रियम् भच्यत्वात् अण् डीप । शूकशिम्बयाम् । वानर+स्त्रिया डीप । वानरयोपित । वानरेन्द्र पु० वानर इन्द्र पूव । सुग्रीवे । ६० । वानरनाथादयोऽप्यत्व वानल पु०मान वनभाव निविडतां नाति ला-क । (वाद) टणभेदे । वानसात्य पु० वनसतेरयम् प्रतिरूपः पुष्पाजात फल त्वात् । पुष्पजात फलके आबादौ कृच्छे । वानायु पु० वनायुदेशे ( श्रारय) । वानायुज पु० घानायुदेशे जायते जन-ड । चोट कभेदे । ( आरवी) वानोर पु० वन-देरन् रजाघे ऽण् । बेतमे, यजुजवा च । बानोरक पु० वानीर इय इवार्थ कन् । मुचलणे ।। वानिय न वने जले भव: ढक् । कैयीसुस्तके | वान्त लि• वम-हा । उगीणे, वान्ताशीत्य च्यते बुधैरित्य गटः वान्तिहत् पु० बान्ति वसनरोगं हरति ह किप । (मयना) हाते क्षे। वान्तिदा स्वी० वान्ति छहि ददाति दा-क | कट की । वाप पु० बप-घञ् । तन्वाकीजादेव वपने कुण्ड मे च । वापदण्ड पु० उम्यतेऽनेन वप-करण घञ कर्म० । वेमनि तन्तुवपन दण्डे वापि (पो) स्त्री कप-दूञ या डीप । 'ट्रोणात् दशगुणा वापी” त्यु क लक्षणे जलाशयभेदे, जलाशयमात्रे च 'यापी स्नानुमितो गता- सीति काव्यप्रकाशः । वापौह पु० वापी तत्त्रस्यजल जहाति हा-क । चातके विहगे धाप्यन वायां भवः यत् । कुष्ठौ पभे। वापीभवे, वप ण्यत् । वपनीये चलित For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy