________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १.१४ ]
वाद पु० बद-धञ् । तत्त्वजु भुत्य या कथने, 'प्रमाणतर्कसाधनोपालम्भः
सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्ष प्रतिपच्च परियहो वाद' इति
गौतमोक्त विचारात्मके वाक्य भेदे च ।। वादन न० वद-णिच-कर्म णि ल्युट । मृदङ्गादिवाये। भावे ल्युट ।
मदनगदिताडनरूपे व्यापारे । वादर न० पदरायाः कार्पास्याः विकारः अण् । कार्पाससवनिर्मिते वस्तादौ ।
[डिच्च । अश्वत्यो । वादरङ्ग पु० वादर' बदरासंबन्धिपत्रादिसाश्य गच्छति गम खच वादरत लि. यादे विवादे रतः रम-त । अनुदिनविवादशीले । बादरा स्त्री॰ यात वायु राति ददाति रा-क पृ॰ तस्य दः ।
कार्पास्याम् । वादरायण पु० वदरीप्रधान स्थान यादरं तदयनं स्थानं या । नित्य
बदरिकाश्रमवासिनि वेदव्यासे | खार्थे दूज । वादरायणिरम्बत्व ।
अपत्ये इज । व्यास पुत्र शुकदेवे । वादल न० धान लाति र हाति ला क ४० नस्य दः । मध यष्टौ । वादाम न० वातममति हिनस्ति अम-अप ट• तस्य सः । खनामख्याते
फलभेदे । वादित न• वद-णिच-इन । म दङ्गादिवाये । वादिन् वि० वदति वद-णिनि । वारि-अार्थिनि, वियादकर्तरि,
विचारस्थले प्रथम पक्षप्रतिपादके च । वादा न• वद-णिच-यत्। वादनीये सदनादौ । वाद्यभाण्ड न• कर्मः । चादनीयपात्रे । [चडि म हवः । वा(बा)ध विधाते वा यात्मसका सेट् । वा(बा)वते अया(बा) धिट । वा(वा)व पु० या(बा)ध-वञ् । प्रतिरोधे, प्रतिबन्धे न्यायोक्त स्वभाव
वयन जाने, अया(बा)भाग्यन, पीडायाञ्च स्त्री० । ल्युट । या(वा)
धनमण्यत्रार्थे न । वान न० वन-घञ् । शुष्कफले, शुक त्रि०। वन खेद सम हो वा
यण | वनसम्बन्धिनि वि० तबघे न० ।
For Private And Personal Use Only