________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१०१३
महाबलः । समुद्रः शोषितो येन स मेऽगस्यः प्रसीदत इति भोज
नान्त पायमन्त्रः । वातापिसूदन पु० वातापि सूदयति हिनस्ति सूद ल्यु । अगस्य सुनो वातामोदा रत्री० वातेनामोदो यस्याः । कस्ताम् । वातायन न. वातस्यायन' गतिर्येन । गवाक्ष वातस्यैष शीघभयन
गतिरस्य । अश्वे पु० । वाताव पु वातमयते अय-उरण | हरिणे । वातारि पु० वातस्य रोगभेदस्यारिः । एरण्डहलो, शतमल्या, से फा
लिकायां, यवान्यां, भायां, स्नु यां, बिडङ्ग, शरणे, भल्लातके,
जतुकाया। वाताख पु. बात इय शीमगोऽश्वः । आज्यनेये अश्वोत्तमे । वाति प० का तिच् । यायो । वातिक पु• वातादागनः ठक् । देहस्थवायुधातुजन्य रोगभेदे । वातिग प• वात वायु गच्छति गम ड | वार्ताको गम अच याति. गमोऽन्यत्र।
वार्ताको । वाति दगा प • बासिं देहस्थयात सेवनात् गण यति गण-खच । सम् च वातीय न० याताब वातनिहत्तये हितः छ । काञ्जि के । वातुल पु • वातानां समहः उलच् । बाससमूहे । वातूल वि० वात+यस्त्यर्थे उलच । वातरोगयुक्त उन्मत्ते समहाथै अलच बातसमूहे प ।
[ वायुहीने त्रि. १ वातोना स्त्री० वातमन यति उन अम् । गोजिता चुपे यातेनोनः । वाल्या रस्त्री० यातानां समूहः यत् । वातसमहे विनत्य वात्यामय
चक्र'ति मैषधम् । वात्सक न० वत्मानां समहः वुञ्ज । वत्मसंघे । वातसला न० वहालस्य भावः ध्यन । पुनादिरले हानुगुणे रमभेदे । वात्स्य पु० यत्तस्थापत्य यज । गोत्रप्रवर्त्त के रुनिभेदे । वात्यायन पुरु वतास्य गोलापत्य युवा वत्म+यञ् ततोयूनि फक ।
वत्सगोलोत्पन्ने न्यायखलभाष्यकारके पचिलाख्य मुनौ ।।
For Private And Personal Use Only