________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१.१२]
मांणि स्त्री० वण-दूण वा डीप । कपने, वापदण्डे, वेमनि, डीप । ___ वाक्ये, तद्दे वतायाञ्च ।
[ ते अक्वातत् त । वात गतौ सेवायां रुसीकरणे च सक० अदचु उभ सेट । वातयति बात पु० वा-क्त । सर्शमालविशेषगुण के मतभेदे पयने, देहस्थ धातु दे
च । गन्तरि त्रि० । जारे,घटनायक च प्रभातवाताहतीति भट्टिः । वातक पुरु वात इव चच्चलः इवार्थे कन् । असनपण्टाम् जारे च । वातकिन् वि० वातोऽस्टस्य इनि कुक च । वासरोगयुक्तो । वातकेतु पु० ६त । धूलो रजसि । वातत्री स्वी० वात रोगभेद हन्ति हन-ठक डीम् । मालपण्डोम
(मालपानि) अश्वगन्धायां, शिमुद्धीक्षुपे च । वातध्वज चु०६त । मेधे । बातपोथ पु• वात रोगभेदं पुथ्यति हिनस्ति पुथ-अण । पलाशच्छे । वातप्रमी स्त्री वात प्रमिणोति प्र+मा-ई किच्च । शीघ्रगे मगे । वातमज पु० वातमनुलचा अति अज-अच् व्यभावः । मगभेदे । । वातमृग पु. वातानुगो मृगः शाक० । शीघ्रगे मृगभेदे। .. वातरत न• वातज दुष्ट रकम् रुधिर यल । रोगभेदे । रिसोडा)। वातरक्तघ्न पु: वातजरनं रोगभेद हन्नि ठक । कुक्क रहो (कुकु वातरक्तारि पु०६त । (गुलञ्च) ख्याताय तायाम् । वातरङ्ग पु. वातव सततं रङ्गश्चलनमस्य । चलदले अश्वत्यो । वातरायगा पु० वा-क्त ततस्तरप वातरमयन यस्य णत्वम् | उन्मत्ते,
प्रयोजनम्यून्य पुरुषे, कागडे, करपाल, कुटे, सरलद्रुमे च । . वातरूष पु० वातेन रुष्यते रूष-घञ् । वाढले, उत्कोचे, इन्द्रचापे च । वातल पु० वात रोगभेद लाति ला-क। चञ्चले । वायुकारके द्रव्य त्रि।
वातरोगे । वातव्याधि पु० वातेन कायस्थधातभेदेन जमितो व्याधिः शाक० । वाताद पु० वाताय वातनिवृत्तयेऽद्यतेऽसौ अद-धज (वादाम) फल हो । वातापि पु० जागरूटना शितेऽरुरभेदे । 'कानाधिक्षितो येन यात पिच
For Private And Personal Use Only