SearchBrowseAboutContactDonate
Page Preview
Page 1023
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.११] वाजिन न० वाजिभ्योदेयम् अप । . श्रामिक्षानिःस्तनले 'तम पर्याय दध्यान यति मा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमिति ऋतिः । वाजिपृष्ठ पु० वाजिन इव पृष्ठमस्य । अम्लानक्षे । वाजिभक्ष पु० भच्यते भक्ष-कर्मणि चञ ६न० । चणके । याजिभोजन पु० याजिभिर्भुज्यते भुज-कमणि ल्युट । मुहे । वाजोकरण न० अवाजी वाजीव क्रियतेऽनेन याजिन्+चिक-लाट । 'यद्रव्य परुषं कुर्यात् वाजिवत् सुरतच्चमम् । तद्दाजीकरणं ख्यातमि'त्य के वीर्य निकारके औषधभेदे । वाञ्छ। स्त्री० याछि--अ ।। इच्छायाम् दूष्टसाधनताधीजन्ये ऽभीष्ट विषये . चित्तवत्तिभेदे । . बाट वट-घज । पथि, स्थाने,तिस्थाने च । गौ डीघ । वास्तभूमौ स्वीग वाटिका स्त्री. वट-एव ल । वास्तुममो (वेड़ियाला) क्षुपे, हि पत्त्रया। वाट्या स्त्री० वाश्यै हिता तत्र साधुर्वा यत् । (बेड़ियाला) चुपभेदे । वाट्याल पुः वाटीमलति भूषयत्ति अल-अण् । (वेडियाला) सुपभेटे गौरा डीम् नत्रैव स्वी० । एवम् । तत्रैवार्थे पु० ।वाड घालावे बाबा असेट चङि न हखः । वाडते अवाडिष्ट । . वाड़वेग पु० यड़यायां भयः ढम् । स उद्रस्थ अश्वीसुखजेऽनले ।। वाढ़ न वह-त नि० अतिशये, त धुके वि० । ४. मान्न त्वम् । प्रक्ति- ज्ञायां, स्वीकारे च अव्यः । वाण पु. वण-घन। शरे, गवांस्तने, दैत्यभेदे, केवले, पड़ौ, काण्डा ययवे, भद्र्लो , कादम्बरीअन्य कारके-कविभेदे च 'पञ्च वाणा गण इति प्रसन्न राघवम् । नीलझिण्टयां पु० स्त्री० । वाण पुर न० ६० । शोणितपुरे कोट्टरीपुराख्ये घुरभेदे । - वाणवार पु. वाणं परनगर बारात चु० -अण् । योधादेखोला- कारे सन्नाहे कवचे । [जिदादयोऽध्यान । वाण हन् पु० वाणं हतवान् हन-ताड़ने भूते किप । श्रीकृष्ण यात्र For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy