SearchBrowseAboutContactDonate
Page Preview
Page 1022
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१०११] वाचंयम त्रि वाचा यच्छति वाचा+यम-ख मुम् एखञ्च | मितभा पिणि । मौनावलम्बिनि सुनौ पु० । वाचक पु० वक्ति अभिधान्त्या बोधयति एषु ल । 'साक्षाए सङ्केतित योऽर्थमभिधत्ते स वाचक' इत्यु के शब्दभेदे । कटके त्रि० । वाच यति वच-णिच-एव ल । पुराणादिपाठके वि• 'वाचकः पूजितो - येनेति पुराणम् । [पठने नही । वाचन न० वच-णि च खार्थे या णिच-स्युट । पठने कथने च युत् । वाचनिक लि. बचनेन नितम् ठक | वाक्य निष्पादिते पापादौ । वाचस्पति पु० त० अलक समा० । हसतौ । वाच (चा) स्वी० उच्यतेऽसौ नया या वच-किप नि० वा टाप । वाक्ये, वागिन्द्रिये च। वाचाट लि. पाक + कुमायां बाहुल्येऽस्त्यर्थे अाटच भत्वात् न कः । कुत्मितबद्धभाधिणि । चालच । वाचालोऽप्यत्र । पापादौ । वाचिक वि० वाचा कृतम् वाच+ठक भत्वात् न कः । याक्यनिष्पादिते वाचोयुक्ति स्त्री० त० अल क स । वाचादर्शितयुक्तौ वाक्य नेमल्ये च वाच्य न वच-भावे ण्यत् न का। दूषणे, प्रतिपादने, कयने च । कर्म णि ण्यत् । दूष्ये, प्रतिपायो, छभिधया बोध्यार्थे च । वाछ कामे वापर०सक सेट दित् । यति अवाछीत् । वाज न यज-धज । अन्ने, से, जले, या च । शरपहे, वेगे च पुन वाजपेय पु० न० यायमन तं वा मेयमात्र । यागभेदे । वाजयिन् पु० वाजपेय-अस्वः इनि । वाजपेययागकतरि उपचा रात् तद्दश्य च । वाजसनेयिन् पु० वाजसनेयः साध्ये यत्यै नास्यस्थ इनि । यजुर्वेद ___शाखामेदाध्यायिनि विप्रादौ । तदुक्तरीत्या का म्यूद न 'भूद्रा - वाजसनेयिनः इति स्मृतिः । वाजिदन्त पु० वाजिना दन्त इव पुष्यमस्य । वाशके । स्वार्थे कन् तलव वाजिन् पु० वाजः वेगः पच्चो वा अस्त्यस्य पनि । घोटके, वाणे, यासके च वेगवति त्रि० । स्त्रियां जीप । सा च अश्वगन्धायाम् । ' For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy