________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१०११]
वाचंयम त्रि वाचा यच्छति वाचा+यम-ख मुम् एखञ्च | मितभा
पिणि । मौनावलम्बिनि सुनौ पु० । वाचक पु० वक्ति अभिधान्त्या बोधयति एषु ल । 'साक्षाए सङ्केतित
योऽर्थमभिधत्ते स वाचक' इत्यु के शब्दभेदे । कटके त्रि० । वाच
यति वच-णिच-एव ल । पुराणादिपाठके वि• 'वाचकः पूजितो - येनेति पुराणम् ।
[पठने नही । वाचन न० वच-णि च खार्थे या णिच-स्युट । पठने कथने च युत् । वाचनिक लि. बचनेन नितम् ठक | वाक्य निष्पादिते पापादौ । वाचस्पति पु० त० अलक समा० । हसतौ । वाच (चा) स्वी० उच्यतेऽसौ नया या वच-किप नि० वा टाप ।
वाक्ये, वागिन्द्रिये च। वाचाट लि. पाक + कुमायां बाहुल्येऽस्त्यर्थे अाटच भत्वात् न कः ।
कुत्मितबद्धभाधिणि । चालच । वाचालोऽप्यत्र । पापादौ । वाचिक वि० वाचा कृतम् वाच+ठक भत्वात् न कः । याक्यनिष्पादिते वाचोयुक्ति स्त्री० त० अल क स । वाचादर्शितयुक्तौ वाक्य नेमल्ये च वाच्य न वच-भावे ण्यत् न का। दूषणे, प्रतिपादने, कयने च ।
कर्म णि ण्यत् । दूष्ये, प्रतिपायो, छभिधया बोध्यार्थे च । वाछ कामे वापर०सक सेट दित् । यति अवाछीत् । वाज न यज-धज । अन्ने, से, जले, या च । शरपहे, वेगे च पुन वाजपेय पु० न० यायमन तं वा मेयमात्र । यागभेदे । वाजयिन् पु० वाजपेय-अस्वः इनि । वाजपेययागकतरि उपचा
रात् तद्दश्य च । वाजसनेयिन् पु० वाजसनेयः साध्ये यत्यै नास्यस्थ इनि । यजुर्वेद
___शाखामेदाध्यायिनि विप्रादौ । तदुक्तरीत्या का म्यूद न 'भूद्रा - वाजसनेयिनः इति स्मृतिः । वाजिदन्त पु० वाजिना दन्त इव पुष्यमस्य । वाशके । स्वार्थे कन् तलव वाजिन् पु० वाजः वेगः पच्चो वा अस्त्यस्य पनि । घोटके, वाणे, यासके
च वेगवति त्रि० । स्त्रियां जीप । सा च अश्वगन्धायाम् । '
For Private And Personal Use Only