________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[rooe]
अस ंयुतम् । यहुयचः प्रतिकूलार्थ वाक पारुष्य' तदुच्यते' न्य तलचणे अादविवादान्तर्गते विवादमेदे |
वाक्य न० क्व रायतु चकः । art खाद्योग्यताकाङ्क्षावत्ति युक्त पदोमय' इत्य ुक्त खार्थबोधसमाप्ते पदसमुदाये |
`
वात पहायां भा० पर० स० सेट इदित् । वाद्धति षाङ्गीत् वागीश पु० वाचामीशः । बृहतौ "कागीशाद्याः सुमनस इति न्या यमाता । सरखत्या स्त्री० 'वागीशा 'हृदये यथे ति श्रीधरः । बागीवर पु० ६० । ब्रहस्पतौ गुरौ च तत्पत्यां सरस्वत्यरं स्त्रीङोप 'वागीश्वरो मृतस्तातां फुल ेन्दीवर लोचनाम् । वागीश्वरेण संयुक्ता' मिति तन्त्रम् । वागुजी खो ०वाचा गुज्यते ध्वन्यते गुज क गौराङीष् । सोमराज्याम् ॥ वागुरा खी० वा हिंसने उर गन् च । मनवार्थ स्मृगवन्तपरशादी वागुरावृत्ति ए० वागुरा स्मृगबन्धन पाशादिदेव वृत्तिर्जीविका यस्य । व्याधें। वामुरिक पु० वागुरा पहरां यस्य वागुस्याचरति वा ठक । व्या बाग्डम्बर पु० ६० | वाक्यस्तो मे बहुलवाक्ये च ।
ब्राग्दण्ड पु० वाचो वागिन्द्रियस्य दण्डः संयमनम् । मितभाषये वासंयमे च । [यां कन्यायाम वाग्दत्ता स्वी० वाचा दसा | विधिना काव्ययात्रेण दातु areङ्कल्पावाग्दुष्ट लि० वाचा दुर्वचनेन दुष्टः । शुद्ध ऽपि वस्तुन्यशुद्धरूप तथा कथनेव दूषिते । 'बाग दुष्ट भावदुष्ट च वर्जयेदिति ति वाग्देवता स्त्री० बाचां देवता । सरखत्य वाग्देवता चरितचित - चित्तवद्म' ति जयदेवः । वाग्देव्यादयोऽयत्र ।
1
वामिन् मि० याश्व+अस्त्यर्थे ग्मिगि अस्य कः तस्य लोपः । प्रशस्तSaraft | हस्तौ पु० । [ रामनं चरेदिति स्मृतिः वाग्यत लि० वाचि प्रामिन्द्रियव्यापारो यतो येन । भौने 'वाग्यतस्तिवाङ्मय त्रि. वाक्स्वरूपम् मयट्चस्य कः । वाक्यखरूपे शास्त्रे । वाङ्मती श्री. 'हिमालुङ्ग शिवरात् बोना वाङ्मती नदी त्य नदीभेदे । सा च मिथित्वादेशसनिष्टतया वहति !
फ़्यू
For Private And Personal Use Only