SearchBrowseAboutContactDonate
Page Preview
Page 1020
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १००८ . ] वक्रिमन्थ पु० वये पनिजमनाय मध्यतेऽसो मन्ध-घञ् । गणिकारीले । वङ्गिमित्र पु० वनिर्मिचौं यस्य । बायो त । नव न. वरितम् पु० पङ्गी निषित रेती येन । शिवे । वह्नौ हि निषिकात् शिवयोर्यात् गङ्गादिसंक्रमेण कार्तिकेयोत्पत्तिः । . वहिलोहक न० वळे पि य लोह धातुः स्वार्थे कन् । कांस्य वशिवधू स्त्री० ६न । अग्निभार्थायां साहायाम् नद्रामके मन्त्र ___ च । तजिजायादयोऽन्यत्र । वहिवर्ण नः वङ्गेरिव वर्णोऽयं रक्लोत्पले ।। वहिवनभ पु० बलेवल्लभ उद्दीपकत्वात् । सारसे, (धुना ) वडिवीज न० बङ्गः हस्थवजमिय उद्दीपकलात् । जोरके,वनिदेव___ताके तन्त्रोके रकारे च । [धालयाच्च स्त्री० । वह्निशिख न. यङ्गेरिव रक्ता शिखाऽस्य । कुसुम्भ। फलिन्या, वहिसख पु० त० । वायौ । देहस्थवरुद्दीपके जीरके । पच्या न. वह यत् । शकट, वाहनमालेच ते अवीवपत् न । बा सखाप्तौ अक० गतौ सेवने च सक० चरा उभ० सेट । वापयति वा गममे हिंसने च अदा. पर सक० अनिट वाति छावासीत् । वा . अव्य वा-का विकल्ले मारण्य, अवधारणे, समुच्चये, वितर्क, पादपुरणे च । वांशिक पु. वंशी तहादन शिल्पमस्थ उक । वंशीवादनशीले वांशी स्त्री वशे भवः अण् डीम् । वशरोचनायाम् । बाक पु. वच-घञ्। वचने 'नमोवाक पशास्महे' इत्यु तरचरितम् . पन्थभेदे च “याकोबाक्ये ति हासेत्यादि' छान्दोग्यम् । वकस्वेदम् - अण् । कमसम्बन्धिनि वि० [हाकुच ) औषधिभेदे । काकुचो . स्त्री वाति क्रिप वाः कुच-सोचे क गौडोष कर्म । वाकर्यात पु०६ता हसतो, याचः पतिरिव । निर्दोषोडत वचनयुनो। वाक्पष पु० वाचः पन्थाः विषयः अञ्च समा० । वाक्यविषये वाक्पारुष्य न० याचा पारध्यम् । 'देशजाति कुलादीनामा कोशोन्य For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy