SearchBrowseAboutContactDonate
Page Preview
Page 1019
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०.७ ] बहलगन्ध न० वइलो दृढ़ो गन्धो यस्य । शश्वरचन्दने । [डरशिङ्गा । वहलचक्षुस पु० वहलानि चच्च घीब पुष्पाण्यस्य । मेघश्टङ्गयां (गावहलत्वच पु० वहसा कठिना त्वचा यस्य । श्वेतलोधे । वहला स्त्री० दहामि पुष्पादीनि सन्त्यस्य अर्थ श्राद्यच । शतपुस्मा__याम् स्यू लैलामाञ्च । वहित न• बह-इन । पोते जलयाने । स्वार्थे कन् । अत्रैवार्थे वहिरङ्ग न० यहिः प्रकृतेर्वा मङ्ग वस्त्र । व्यस्करणोले प्रत्ययादिनि मित्तके प कत्त्य त्तरावययादिकार्थे । वहिरिन्द्रिय न० यहि हाहाह्यस्य पदार्थस्य ग्राहकमिन्द्रियम् । भान ब्दादिवाह्यविषययाहकेषु श्रोत्रादिषु । वहिमुख वि० वहिः वाहाविधये मुखं प्रवणता यस्य । वाह्यविषया सक्तमनस्के विघयासत जने, विमुखे च । वहिस छव्य. वह दूसन् । वाही । वहेड क पु० वह अच वहः एडुक इव वृहत् काण्डो यस्य विभीनको वति पु० बह-नि । अग्नौ, चित्रकवते, भल्लातके, निम्बू के तन्त्रो. क्त रकारे च । “यर्गाधं वह्निसंस्थमिति श्यामातलम् । बङ्गिकरी स्त्रो० यङ्गि देहस्थवनि करोति उद्दीपर्यात क ट डीप । धात्री वृच्चे (धार फुल) वहुपदीपके लि० । वहिकाष्ठ न० वझेदाह्यदाहानुकूल काठम् । दाहागुरुणि। वहिगन्ध पु० वङ्गौ दाहकाले गन्धो यस्य | यक्षपे (धुना) वहिगर्भ पु. बहिर्गमें यस्य । वंशे, शमीच्चे स्त्री । वहिज्वाला स्त्री॰ बङ्गालेव पीडाकारकत्वात् । धातकीच्छे वह्निदीपक पु• वन्ति देहस्थवनि सेवनाद्दीपयति दीप णिच एव ल वहिरिष दीति दीप-व ल वा । कुरुमा अग्न्य -द्दीपके लिए अजमोदायाम् स्त्री० बहिनी स्त्री० वर्षि नयति नी इ गौ ङीघ्र | जटामांस्याम् वहिंपुष्प स्त्रो. बङ्गिरिव सापक पुष्य यस्य । धातकीच । वडिभोग्य न०६त । एते ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy