________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[
५]
अभिसम्पात पु० अभि+सम्+पत-आधारे धज । युद्धे । भावे
पनि । पतने । अभिसर लि० अभितः सरति सृ+ट । सहाये, अनुचरे स्त्रियां लीप । अभिसज्जन न० अभि-+सृज-भावे ल्युट् । दाने, बधे च ।। अभिसार पु० अभि+सू-घज । बले, युद्ध, साहाय्य, साधने,
स्त्रियाः पुसो या संभोगार्थ निर्जनसङ्कतस्थानगमने च । अभिसारिका स्त्री अभि+स-मारेर्वा एख ल् । कान्ताप्रार्थनया स्वयं
सङ्क तस्थानं गामिन्याम, स्त्रियाम् । अभिमारिणी स्वी० अभि+सृ-णिनि । अभिसारिकायाम् । अभिसृष्ट पु० अमि+सृजन | दत्त, उत्म टे, त्यत च । अभिहार पु० अभि+ह-धज । अपचिकोर्षया अभिगम्याक्रमण, ___ . साक्षात् चौथै, अभियोगे, कवचादिधारणे च । अनीक त्रि. अभि कामयते अभिकिन-नि० दीर्घः । कामुके, खा
मिनि, क्र रे, निर्भये च | कवौ पु० । अभौक्षाम् अव्य ० अभिक्षणौति अभि + क्षण -असु दीर्धः। नित्य , शश्व
दर्थे, भशे च | अग० अच् टिलोपः । तदति द्रव्य प्रकष्ट भशे
सतते च त्रि० । अभीरु स्ती० भी-रुक न० त० | शत मूल्याम् असचितपत्रत्वादमीरुत्वमस्याः । भयम्भून्य लि०
[शतमूल्याम् । अमीरुपत्री स्त्री० न भीरूणि असंकुचितत्वात् पलायस्याः । अभीषङ्ग पु० अभि सन्म-घञ वा दीर्घः । आक्रोणे, शाप च । अभीषु पु० अभि+दूध-कुँ । किरणे, (जागाम) इति ख्याते प्रग्रहे,
कामे, अनुरागे च । अभीय वि० अभिष-क्त | वाञ्छिते, दयिते, हृद्य च । अमद पु० भिद+घञ न०० | भेदाभावे, तादात्मत्र, अविशे षे च ।
ब. । विशेषम्न्ये, भेदशून्य च लि. । अभेद्य न० भिद-कर्मणि ण्यत् न त ० । हीरके | भेदनान लिए अभ्य प्रत्र. अभिमुखभगं यख । निकटे, अासने च ।
For Private And Personal Use Only