SearchBrowseAboutContactDonate
Page Preview
Page 1018
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - [... ] वस्त पु• वस्त्यते बंध्यने वस्त घज । छांगे । वस्तक न वस्त दूव कायति केक | कृत्रिमलवणे । वस्तकर्ण पु० वस्तस्य कर्ण व पत्त्रमस्य | सालच्क्षे । वस्तगन्धा स्त्री॰ वस्त सेव गन्धोऽम्याः । अजगन्धायाम् । बस्तमोदा स्त्री वस्तस्य व मोदो यस्याः | अजमोदावाम् । वस्ति ७० वसे अाहणोति मूत्रम् वस-तिच् । नाभेरधोभागे मूलाधार स्थाने, वामे च क्सनदशाया स्त्री० ब० व० । वस्तिकढिय पु० बस्तिकर्मणा तच्छोधन व्यापारेणादयः। काम्बवने । वस्तिमल न० ६त । मत वस्तु न• वस-तन् । थ्ये । पदार्थे , सयपदार्थे च।। वस्तुक न० वस्तु+इवार्थे कन् । वास्तु के शाकभेदे, श्वेतयहीशाके च वस्य न• वस्तौ साध यत् । ग्टहे ।। वस्त्र न० वस-ट्रन् । परिधानाद्य पयुक्त कार्पासादौ वसने । वस्त्र कट्टिम न० वस्वनिर्मित कुट्टिमं यत्र । वस्त्रग्टहे ( ताव )। वस्त्रग ह न. वस्त्रनिर्मित गृहम् शाक• । (ता.) वस्वनिर्मिते गृहे । वस्त्रग्रन्थि पु० ६ त० नीव्याम् । वस्तपुत्रिका स्त्री० वस्वनिर्मिता पुत्रिका । वस्त्र निर्मितपत्तलिकायाम् । वस्त्र भूषण स्त्री वस्त्रस्य भषणं यस्याः ५ ब० । मञ्जिष्टायाम् । साक - रण्ड वृक्ष पु०। वस्वरञ्जन पु• वस्त्र रञ्जयति रन्ज-णिच-ल्यु । कुसुम्भे । वस्त्र न० वस-नन् । वेतने, · द्रव्ये च । धने, त्वच स्यौ च मल्ये पुर वनसा स्त्री. वस्त्रस्यति धो-क । सायौ। [द्या कुवेरपुर्याञ्च । वस्वौकसारा स्त्री० बस्त्रनामोकख सारो यत्र । इन्द्रनग याम इन्द्र नवह दोप्तो चु० उ० अक० सेट इदित् । वंहयति ते अवहिष्ट । वह प्रापणे भा० उ० विक• यजा अनिट । वहति ते अवाक्षीत् उपाह। वह पु० उह्यतेऽनेन पह-अच् । कृषकान्वदेशे, थेटके, वाहो, पथि, नदे च । वहल पु० वह अलन् । पोते, दृढ़े वि० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy