SearchBrowseAboutContactDonate
Page Preview
Page 1017
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १००५ ] रुचित्वे 'ति रधु:, निकेतने, स्थाने च। वसन न० वस-ल्युट । बस्ते, छादने निवासे, वस्त्रभूषणे च वसन्त पु० वस-म । मधमाधवात्मके भतुभेदे, रागभेदे च । बसन्तक पु० वसन्त कायति के-क | श्योमाकटक्षे ।। वसन्तकुसुमाकर पु. प्रमेहरोगनाशके औषधभेदे । बसन्तजा स्त्री वसन्न आयते अन-ड । माधवीलतायाम् । वसन्ततिलक न. चतुई शाक्षरपादके छन्दोभेदे । वसन्तदूत पु० वसन्तस्य दूत इव | कोकिले, आम्रच्छे, पञ्चमखरे च ___ माधवीलतायाम्, पाटलीय, गणिकारिकायाञ्च स्त्री॰ डीप । वसन्नट्ठ पु० वसन्तस्य प्रधानः दू.: । प्रायहक्षे। वसन्तक्षादयोऽप्यन वसन्तसख पु० वमन्तख सखा अच् समा० । कामदेवे । वसा स्वी० यस, अङः । मांसजाते, देहस्थ, धातुभेदे मेदसि, मांसरो. हिण्यां लतायाञ्च | वसु न० बस उ । धने, रत्ने, यौषधे, श्यामे, स्वणे, जले च । वो सय, वनौ, रश्मी, गणदेवताभेदे, अष्टसङ्ख्यायाञ्च पु. | मधुरे, शुष्के च लि. | दीप्तौ, पृट्वौषधौ च स्त्री॰ । बरुदेवताके धनिया नक्षत्र पुन वसुक • वसु दूध कायति के-क । अर्कहने वकवृक्षे च । वसुच्छिद्रा स्त्री वसुमनामानि छिद्राण्यस्याः । महामेदायाम् वसुदेव पु• वसुना दीव्यति दिव-अच् । श्रीकृष्णजनके यादवे क्षलियभेदे । वसुदेवभु पु० वसुदेवात् भवति भू.किप । श्रीकृष्ण वसुदेवसुतादयोऽप्यान वसुधा स्त्री• वसूनि धीयन्तेऽस्यां धा-क । पृथिव्याम् वसुधारा स्त्री. वमोश्चेदिराजस्य पियार्थ धारा तादिन्नवसन्ततिः। ____ माङ्गल्येषु चेदिराजबसद्देशेन दीयमानायां घृतादिधारायाम् । . वसुन्धरा स्वी• वसूनि धारयति -खच मुम् च । पृथिव्याम् वसुमती स्त्री० वस्तूनि सन्त्यस्यां मतम् । दृथिव्याम् । वसु हट्ट पु० वसूनां हट्ट इव । यकक्षे। [यवस्तत् न वस्त बधे गतौ च सक याचने हिचु० उभ० सेट । वस्तयति ते . For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy